________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
अर्थ:-संहितायां यजुषि च विषये आपो, जुषाणो, वृष्णो, वर्षिष्ठे, इत्यत्र अम्बिकेपूर्वे अम्बे, अम्बाले इत्यत्र च य एङ् सोऽति परतः प्रकृत्या भवति ।
१२४
उदा०- ( आपो ) आपो अस्मान् मातरः शुन्धयन्तु (यजु० ४ । २ ) । (जुषाणो) जुषाणो अप्तुराज्यस्य (यजु० ५ । ३५ ) | (वृष्णो) वृष्णो अंशुभ्यां गभस्तिपूतः (यजु० ७।१) । (वर्षिष्ठे) वर्षिष्ठे अधिनाके ( तै०सं० १ । १ । ८ । २ ) । अम्बे अम्बाले अम्बिके (यजु० २३ । १८ ) ।
आर्यभाषाः अर्थ-(संहितायाम् ) सन्धि- विषय में और (यजुषि) यजुर्वेद विषय में (आपो०अम्बिकेपूर्वे) आपो, जुषाणो, वृष्णो, वर्षिष्ठे यहां जो (एङ्) एङ् वर्ण है वह और (अम्बिकेपूर्वे) अम्बिके शब्द से पूर्व जो (अम्बे, अम्बालिके) अम्बे और अम्बालिके शब्दों में (एङ्) एङ्-वर्ण है वह (अति) अ-वर्ण परे होने पर ( प्रकृत्या ) प्रकृतिभाव से रहता है।
उदा० - उदाहरण संस्कृत भाग में देख लेवें 1
सिद्धि-आपो अस्मान् । यहां 'आपो' शब्द का एङ् वर्ण (ओ) अ-वर्ण परे होने पर याजुष विषय में इस सूत्र से प्रकृतिभाव से रहता है । 'एङ: पदान्तादति' ( ६ |१| १०६) से प्राप्त पूर्वरूप एकादेश नहीं होता है। ऐसे ही - जुषाणो अप्तुराज्यस्य इत्यादि ।
प्रकृतिभावः
(४७) अङ्गे इत्यादौ च । ११८ | प०वि०-अङ्गे ७।१ इत्यादौ ७।१ च अव्ययपदम् । स०-इति=अङ्गशब्दः, तस्यादिः - इत्यादि:, तस्मिन् इत्यादौ (षष्ठीतत्पुरुषः ) ।
अनु०-संहितायाम्, यजुषि, एङ, अति, प्रकृत्या इति चानुवर्तते । अन्वयः -संहितायां यजुषि अङ्गे एड् अति प्रकृत्या, इत्यादौ चाति एङ् प्रकृत्या ।
अर्थ:-संहितायां यजुषि च विषये 'अङ्गे' इत्यत्र य एङ् वर्ण: सोऽकारे परतः प्रकृत्या भवति, इत्यादौ = अङ्गशब्दादौ चाकारे परत ए वर्णः प्रकृत्या भवति।