________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
उदा०
० - वृक्षोऽत्र । वृक्ष यहां है। प्लक्षोऽत्र । प्लक्ष (पिलखण ) यहां है। सिद्धि - वृक्षोऽत्र । वृक्ष+सु+अत्र। वृक्ष्+स्+अत्र। वृक्ष+रु+अत्र। वृक्ष+र्+अत्र । वृक्ष+उ+अत्र । वृक्षो+अत्र । वृक्षोऽत्र ।
१२०
यहां 'वृक्ष' शब्द से 'सु' प्रत्यय, 'ससजुषो रु:' (८/२/६६ ) से सकार को रुत्व और इस सूत्र से 'रु' के रेफ को उत्व होता है । पश्चात् 'आद्गुण:' ( ६ । १।७५) से गुणरूप (ओ) एकादेश होकर 'एङ: पदान्तादति' (६ 1१1१०६ ) से पूर्वरूप (ओ) एकादेश होता है। ऐसे ही- प्लक्षोऽत्र ।
उकार-आदेशः
(४२) हशि च । ११३ |
प०वि०- हशि ७ । १ च अव्ययपदम् ।
अनु० - संहितायाम्, उत्, अतः, रोरिति चानुवर्तते । अन्वयः - संहितायाम् अतो रोरुद् हशि च ।
अर्थ:-संहितायां विषयेऽतः उत्तरस्य रो रेफस्य स्थाने उकारादेशो भवति, हशि च परतः ।
उदा० - पुरुषो याति । पुरुषो हसति । पुरुषो ददाति इत्यादिकम् । आर्यभाषाः अर्थ- ( संहितायाम् ) सन्धि - विषय में (अतः ) अ-वर्ण से उत्तर (रो:) रु के रेफ के स्थान में (उत्) उकार आदेश होता है (हशि) हश् वर्ण परे होने पर (च) भी।
उदा०- पुरुषो याति । पुरुष जाता है। पुरुषो हसति । पुरुष हंसता है। पुरुषो ददाति। पुरुष देता है।
सिद्धि-पुरुषो याति । पुरुष+सु+याति । पुरुष+स्+याति । पुरुष+र्+याति । पुरुष+उ+याति । पुरुषो याति ।
यहां पुरुष शब्द से 'सु' प्रत्यय है । 'ससजुषो रु:' (८/२ । ६६ ) से सकार को रुत्व होता है। इस सूत्र से पुरुष के अ-वर्ण से उत्तर रेफ को हश्-वर्ण (य्) परे होने पर उत् होता है । 'आद्गुण:' ( ६ /१/७५ ) से पूर्व - पर के स्थान में गुणरूप (ओ) एकादेश होता है। ऐसे ही -पुरुषो हसति, पुरुषो ददाति इत्यादि।
प्रकृतिभावः
(४३) प्रकृत्याऽन्तः पादमव्यपरे । ११४ । प०वि०- प्रकृत्या ३ ।१ अन्त: पादम् १।१ अव्यपरे ७ । १ ।