________________
११६
षष्ठाध्यायस्य प्रथमः पादः अन्वय:-संहितायां ख्यत्यात् परस्य ङसिडसोरत उत् ।
अर्थ:-संहितायां विषये ख्य-त्यात् परयोङसिङसोरकारस्य स्थाने उकारादेशो भवति।
उदा०- (ख्य:) सख्युः । (त्य:) पत्युः ।
आर्यभाषा: अर्थ- (संहितायाम्) सन्धि-विषय में (ख्य-त्यात्) ख्य और त्य से (परस्य) उत्तर (डसिङसो:) ङसि और डस् प्रत्ययविषयक (अति) अकार के स्थान में (उत्) उकार आदेश होता है।
उदा०-(ख्य) सख्युः । सखा से/का। (त्य) पत्युः । पति से/का।
सिद्धि-सख्युः । सखि+डसि। सखि अस्। सख्य+अस्। सख्य+उस् । सख्युस्। सख्युरु । सख्युर् । सख्युः।
यहां सखि' शब्द से ‘ङसि' प्रत्यय है। 'इको यणचिं' (६ १ १७५) से सखि' के इकार को यण (य) आदेश होता है। इस सूत्र से सख्य' के ख्य' अवयव से उत्तर 'डसि' के अ-वर्ण के स्थान में उकार आदेश होता है। ससजषो रुः' (८।२।६६) से सकार को रुत्व और खरवसानयोर्विसर्जनीय:' (८।३।१५) से रेफ को विसर्जनीय आदेश होता है। ऐसे ही 'डस्' प्रत्यय परे होने पर भी-सख्यः । ऐसे ही 'पति' शब्द से डसि और इस प्रत्यय में-पत्युः। उकार-आदेशः
(४१) अतो रोरप्लुतादप्लुते।११२। प०वि०-अत: ५।१ रो: ६।१ अप्लुतात् ५।१ अप्लुते ७।१ ।
स०-न प्लुत:-अप्लुतः, तस्मात्-अप्लुतात् (नञ्तत्पुरुषः)। न प्लुत:-अप्लुत:, तस्मिन्-अप्लुते (नञ्तत्पुरुषः)।
अनु०-संहितायाम्, अति, उद् इति चानुवर्तते। अन्वय:-संहितायाम् अप्लुताद् अतो रोरुद् अप्लुतेऽति।
अर्थ:-संहितायां विषयेऽप्लुताद् अकारादुत्तरस्य रो रेफस्य स्थाने उकारादेशो भवति, अप्लुतेऽकारे परत: ।
उदा०-वृक्षोऽत्र। प्लक्षोऽत्र।
आर्यभाषा: अर्थ-(संहितायाम्) सन्धि-विषय में (अप्लुताद्) प्लुत से रहित (अत:) अ-वर्ण से उत्तर (रो:) रु के रेफ के स्थान में (उत्) उकार आदेश होता है (अप्लुते) प्लुत से रहित (अति) अ-वर्ण परे होने पर।