SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः १०७ अन्वय:-संहितायाम् अव्यक्तानुकरणस्यात इतौ पूर्वपरयो: पररूपमेकः । अर्थ:-संहितायां विषयेऽव्यक्तध्वनेरनुकरणस्य योऽत्-शब्दस्तस्माद् इति-शब्दे परत: पूर्वपरयो: स्थाने पररूपमेकादेशो भवति। उदा०-पटत् इति=पटिति। घटत् इति घटिति। झटत् इति= झटिति । छमत् इति छमिति। __आर्यभाषा: अर्थ- (संहितायाम्) संन्धि-विषय में (अव्यक्तानुकरणस्य) अव्यक्त ध्वनि के अनुकरण के (अत:) 'अत्' शब्द से उत्तर (इतौ) इति शब्द परे होने पर (पूर्वपरयो:) पूर्व-पर के स्थान में (पररूपम्) पररूप (एक:) एकादेश होता है। ___ उदा०-पटत् इति-पटिति । पटत् ऐसी अव्यक्त ध्वनि-पटिति । घटत् इति-घटिति। घटत् ऐसी अव्यक्त ध्वनि-घटिति । झटत् इति झटिति । झटत् ऐसी अव्यक्त ध्वनि-झटिति। छमत् इति छमिति । छमत् ऐसी अव्यक्त ध्वनि-छमिति। सिद्धि-पटिति । पटत्+इति। पट्+इति। पटिति। यहां पटत्' यह किसी अव्यक्त ध्वनि का अनुकरण है, इसके 'अत्' शब्द से उत्तर इति' शब्द परे होने पर पूर्व-पर के स्थान में इस सूत्र से पररूप (इ) एकादेश होता है। ऐसे ही-घटिति, झटिति, छमिति । पररूप-प्रतिषेधः (२८) नामेडितस्यान्त्यस्य तु वा।६६ । प०वि०-न अव्ययपदम्, आमेडितस्य ६।१ अन्त्यस्य ६१ तु अव्ययपदम्, वा अव्ययपदम् । अनु०-संहितायाम्, एक:, पूर्वपरयो:, पररूपम्,, अव्यक्तानुकरस्य, अत:, इताविति चानुवर्तते। अन्वय:-संहितायाम् आमेडितस्याव्यक्तानुकरणस्यात इतौ पूर्वपरयो: पररूपमेको न, अन्त्यस्य तु वा। अर्थ:-संहितायां विषये आमेडितसंज्ञकस्याव्यक्तानुकरणस्य योऽत्शब्दस्तस्माद् इतौ परत: पूर्वपरयोः स्थाने पररूपमेकादेशो न भवति, तस्यान्त्यस्य तकारस्य तु विकल्पेन पररूपमेकादेशो भवति ।
SR No.003300
Book TitlePaniniya Ashtadhyayi Pravachanam Part 05
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1999
Total Pages754
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy