SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ७१ (२) आर्त्विजीनः । ऋत्विज् + अम्+खञ् । आर्त्विज् + ईन । आर्त्विजीन+सु । आर्त्विजीनः । यहां द्वितीया-समर्थ 'ऋत्विज्' शब्द से अर्हति - अर्थ में इस सूत्र से 'खञ्' प्रत्यय है। 'आयनेय०' (७।१।२) से 'ख्' के स्थान में 'ईन्' आदेश होता है। 'तद्धितेष्वचामादेः' (७/२/११७) से अंग को आदिवृद्धि होती है। विशेषः ऋत्विजों का लक्षण- अच्छे विद्वान्, धार्मिक, जितेन्द्रिय, कर्म करने में कुशल, निर्लोभ, परोपकारी, दुर्व्यसनों से रहित, कुलीन, सुशील, वैदिक मतवाले, वेदवित्-एक, दो, तीन अथवा चार का वरण करें। जो एक हो तो उसका पुरोहित और जो दो हों तो ऋत्विक, पुरोहित और तीन हों तो ऋत्विक, पुरोहित और अध्यक्ष और चार हों तो होता, अध्वर्यु, उद्गाता और ब्रह्मा {नाम होते हैं} (महर्षि दयानन्दकृत संस्कारविधि सामान्यप्रकरणम्) । ।। इति आ- अर्हीयठक्प्रत्ययप्रकरणम् । । वर्तयति- अर्थप्रत्ययविधिः यथाविहितं प्रत्ययः ( ठञ) - (१) पारायणतुरायणचान्द्रायणं वर्तयति । ७१ । प०वि०-पारायण-तुरायण - चान्द्रायणम् २ ।१ वर्तयति क्रियापदम् । सo - पारायणं च तुरायणं च चान्द्रायणं च एतेषां समाहारः पारायणतुरायणचान्द्रायणम्, तत्-पारायणतुरायणचान्द्रायणम् । अनु०-तत्, ठञ् इति चानुवर्तते । अन्वयः - तत् पारायणतुरायणचान्द्रायणेभ्यो वर्तयति यथाविहितं ठञ् । अर्थ :- तद् इति द्वितीयासमर्थेभ्यः पारायणतुरायणचान्द्रायणेभ्यः प्रातिपदिकेभ्यो वर्तयतीत्यस्मिन्नर्थे यथाविहितं ठञ् प्रत्ययो भवति । उदा०-(पारायणम्) पारायणं वर्तयति = अधीते - पारायणिकश्छात्रः । (तुरायणम्) तुरायणं वर्तयति = निष्पादयति-तौरायणिको यजमानः । ( चान्द्रायणम्) चान्द्रायणं वर्तयति = निष्पादयति चान्द्रायणिकस्तपस्वी ॥ आर्यभाषाः अर्थ-(तत्) द्वितीया-समर्थ (पारायणतुरायणचान्द्रायणम्) पारायण, तुरायण, चान्द्रायण प्रातिपदिकों से ( वर्तयति) पढ़ता है/सिद्ध करता है, अर्थ में (ठञ् ) यथाविहित ठञ् प्रत्यय होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy