SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ५६ (२) विंशति - द्वौ दशतौ परिमाणमस्य सङ्घस्य - विंशतिः । अत्र द्वयोर्दशतोर्विन्- आदेश: शतिच् प्रत्ययश्च निपात्यते । (३) त्रिंशत् - त्रयो दशतः परिमाणमस्य सङ्घस्य - त्रिंशत् । अत्र त्रयाणां दशतां त्रिन् - आदेश: शत्-प्रत्ययश्च निपात्यते । (४) चत्वारिंशत् - चत्वारो दशतः परिमाणमस्य सङ्घस्यचत्वारिंशत् । अत्र चतुर्णां दशतां चत्वारिन्- आदेश: शत्-प्रत्ययश्च निपात्यते। (५) पञ्चाशत् - पञ्च दशतः परिमाणमस्य सङ्घस्य-पञ्चाशत् । अत्र पञ्चानां दशतां पञ्च - आदेश: शत्-प्रत्ययश्च निपात्यते । (६) षष्टि:- षड् दशतः परिमाणमस्य सङ्घस्य षष्टिः । अत्र षण्णां दशतां षड्-आदेशः, ति: प्रत्यय:, अपदत्वं च निपात्यते । ( ७ ) सप्ततिः - सप्त दशतः परिमाणमस्य सङ्घस्य - सप्ततिः । अत्र सप्तानां दशतां सप्त-आदेशः, तिः प्रत्ययश्च निपात्यते । (८) अशीतिः - अष्टौ दशतः परिमाणमस्य सङ्घस्य - अशीतिः । अत्र अष्टानां दशतामशी-आदेशः, तिः प्रत्ययश्च निपात्यते I ( ९ ) नवतिः - नव दशतः परिमाणमस्य सङ्घस्य- नवतिः । अत्र नवानां दशतां नव-आदेशः, तिः प्रत्ययश्च निपात्यते । (१०) शतम् - दश दशतः परिमाणमस्य सङ्घस्य - शतम् । अत्र दशानां दशतां श- आदेश:, तः प्रत्ययश्च निपात्यते । आर्यभाषाः अर्थ- (तद्, अस्य, परिमाणम्) 'वह है परिमाण इसका इस विषय में (पङ्क्ति० शतम् ) पङ्क्ति, विंशति, त्रिंशत्, चत्वारिंशत्, पञ्चाशत्, षष्टि, सप्तति, अशीति, नवति, शत शब्द निपातित किये जाते हैं। यहां जो सूत्र से असिद्ध है वह निपातन से सिद्ध किया जाता है । उदा० - (पङ्क्ति) पांच है परिमाण इसका यह - पङ्क्ति छन्द । ( विंशति) दो दशक है परिमाण इसका यह विंशति। (त्रिंशत्) तीन दशक है परिमाण इसका यह - त्रिंशत् । ( चत्वारिंशत् ) चार दशक है परिमाण इसका यह - चत्वारिंशत् । (पञ्चाशत् ) पांच दशक है परिमाण इसका यह - पञ्चाशत् । ( षष्टिः) छः दशक परिमाण है इसका यह षष्टि । ( सप्ततिः) सात दशक है परिमाण इसका यह सप्तति । (अशीतिः) आठ दशक परिमाण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy