SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अन्वयः-यावादिभ्यः स्वार्थे कन् । अर्थ:- यावादिभ्यः प्रातिपदिकेभ्यः स्वार्थे कन् प्रत्ययो भवति । उदा०-याव एव-यावकः । मणिरेव - मणिकः, इत्यादिकम् । याव। मणि। अस्थि। चण्ड । पीतस्तम्ब । ऋतावुष्णशीते । पशौ लूनवियाते । अणु निपुणे । पुत्र कृत्रिमे । स्नात वेदसमाप्तौ । शून्य रिक्ते । दान कुत्सिते । तनु सूत्रे | ईयसश्च श्रेयस्क: । ज्ञात । कुमारीक्रीडनकानि च । इति यावादय: । । 1 पञ्चमाध्यायस्य चतुर्थः पादः आर्यभाषाः अर्थ- (यावादिभ्यः) याव आदि प्रातिपदिकों से स्वार्थ में (कन्) कन् प्रत्यय होता है। कन् उदा०-याव = | = ( जौ का सत्तू ) ही - यावक । मणि (रत्न) ही मणिक, इत्यादि । सिद्धि यावक: । याव+सु+कन्। याव+क। यावक+सु । यावकः । यहां 'याव' शब्द से इस सूत्र से स्वार्थ में 'कन्' प्रत्यय है। ऐसे ही - मणिकः । कन् ३६३ (२४) लोहितान्मणौ ॥ ३० ॥ प०वि०-लोहितात् ५।१ मणौ ७ । १ । अनु० - कन् इत्यनुवर्तते । अन्वयः - मणौ लोहित - शब्दात् स्वार्थे कन् । अर्थ:-मणावर्थे वर्तमानाल्लोहित-शब्दात् प्रातिपदिकात् स्वार्थे कन् प्रत्ययो भवति । उदा० - लोहितो मणि: - लोहितकः । आर्यभाषा: अर्थ - (मणौ ) मणि= रत्न अर्थ में विद्यमान ( लोहितात्) लोहित प्रातिपदिक से स्वार्थ में (कन्) 'कन्' प्रत्यय होता है। उदा०-लोहित मणि ही-लोहितक ( रत्नविशेष ) । सिद्धि-लोहितक:। लोहित+सु+कन् । लोहितक+सु । लोहितकः । यहां मणि अर्थ में विद्यमान 'लोहित' शब्द से स्वार्थ में 'कन्' प्रत्यय है । Jain Education International (२५) वर्णे चानित्ये | ३१ | प०वि०-वर्णे ७ ।१ च अव्ययपदम्, अनित्ये ७ ।१ । For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy