SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीय पादः २५७ सिद्धि- (१) बलवान् पद की सिद्धि 'वृक्षवान्' (५/२/९४) के समान है। ऐसे ही - उत्साहवान् । (२) बली पद की सिद्धि 'तपस्वी' (५ 1२1१०२) के समान है। ऐसे ही उत्साही । इनि: (४४) संज्ञायां मन्माभ्याम् । १३७ । प०वि० - संज्ञायाम् ७ ।१ मन्माभ्याम् ५।२। सo - मन् च मश्च तौ मन्मौ ताभ्याम् - मन्माभ्याम् ( इतरेतरयोगद्वन्द्वः) । अनु०-तत्, अस्य, अस्ति, अस्मिन्, इति, इनिरिति चानुवर्तते । अन्वयः-तद् मन्माभ्यामस्य, अस्मिन्निति इनिः संज्ञायाम् अस्ति । अर्थ:- तद् इति प्रथमासमर्थाद् मन्नन्ताद् मकारान्ताच्च प्रातिपदिकाद् अस्येति षष्ठ्यर्थेऽस्मिन्निति च सप्तम्यर्थे इनिः प्रत्ययो भवति, संज्ञायां गम्यमानायाम्, यत् प्रथमासमर्थमस्ति चेत् तद् भवति । उदा० - (मन्नन्तम् ) प्रथिमास्या अस्यां वाऽस्ति प्रथिमिनी । दामाऽस्या अस्यां वाऽस्ति - दामिनी । (मकारान्तम् ) होमो ऽस्या अस्यां वाऽस्ति - होमिनी । सोमोsस्या अस्यां वाऽस्ति - सोमिनी । आर्यभाषा: अर्थ- (तत्) प्रथमा-समर्थ (मन्माभ्याम्) मन्नन्त और मकारान्त प्रातिपदिक से (अस्य) षष्ठी विभक्ति और (अस्मिन्निति) सप्तमी विभक्ति के अर्थ में ( इनि:) इनि प्रत्यय होता है (संज्ञायाम् ) संज्ञा विषय में (अस्ति ) जो प्रथमा-समर्थ है यदि वह 'अस्ति' हो । उदा०- - (मन्नन्त) प्रथिमा = जघन - विस्तार इसका है वा इसमें है यह प्रथिमिनी नारीविशेष | दामा= चमक इसकी है या इसमें है यह - दामिनी विद्युत् । ( मकारान्त) होम = यज्ञ इसका है वा इसमें है यह - होमिनी। यज्ञ करनेवाली नारीविशेष । सोम-सोमपान इसका है वा इसमें है यह सोमिनी । सोमपान करनेवाली नारीविशेष । सिद्धि-प्रथिमिनी । प्रथिमन्+सु+इनि। प्रथिम्+इन्। प्रथिमिन्+ङीप् । प्रथिमिनी+सु । प्रथिमिनी । यहां प्रथमा- - समर्थ, मन्नन्त, 'प्रथिमन्' शब्द से अस्य (षष्ठी) वा अस्मिन् (सप्तमी) अर्थ में तथा संज्ञा विषय में इस सूत्र से 'इनि' प्रत्यय है । 'नस्तद्धिते' (६।४।१४४) से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy