SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीय पादः हारि-अर्थप्रत्ययविधिः कन् (१) अंशं हारी।६७। प०वि०-अंशम् २१ हारी १।१। अनु०-कन् इत्यनुवर्तते। अत्र 'अंशम्' इति द्वितीयानिर्देशाद् द्वितीयासमर्थविभक्तिगृह्यते। अन्वय:-{तत} अंशाद् हारी कन्। अर्थ:-{तत्} द्वितीयासमर्थाद् अंश-शब्दात् प्रातिपदिकाद् हारीत्यस्मिन्नर्थे कन् प्रत्ययो भवति । उदा०-अंशं हारी-अंशक: पुत्र: । अंशको दायादः । आर्यभाषा: अर्थ-(तत्) द्वितीया-समर्थ (अंशम्) अंश प्रातिपदिक से (हारी) हरण करनेवाला अर्थ में (कन्) कन् प्रत्यय होता है। उदा०-अंश (भाग) को ग्रहण करनेवाला-अंशक पुत्र (पैतृक सम्पत्ति में हिस्सेदार)। अंशक दायाद-दायभागी (सम्पत्ति में हिस्सेदार)। सिद्धि-अंशकः । अंश+अम्+कन्। अंश+क। अंशक+सु। अंशकः । यहां द्वितीया-समर्थ 'अंश' शब्द से हारी हरण (ग्रहण) करनेवाला अर्थ में इस सूत्र से 'कन्' प्रत्यय है। अचिरापहृतार्थप्रत्ययविधिः कन् (१) तन्त्रादचिरापहृते ७०। प०वि०-तन्त्रात् ५।१ अचिरापहृते ७११ । स०-चिरम् अपहृतस्य इति चिरापहृत: न चिरापहृत इति अचिरापहृतः, तस्मिन्-अचिरापहृते 'काला: परिमाणिना' (२।२।५) इति षष्ठीतत्पुरुषः (षष्ठीतत्पुरुषगर्भितनञ्तत्पुरुष:)। अनु०-कन् इत्यनुवर्तते। अत्र 'तन्त्रात्' इति पञ्चमीनिर्देशात् पञ्चमीसमर्थविभक्तिर्गृह्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy