________________
१२
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-पादन्तात् प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति, ऋचि अभिधेयायाम्।
उदा०-द्विपदा ऋक् । त्रिपदा ऋक् । चतुष्पदा ऋक् ।
आर्यभाषा: अर्थ-(पाद:) पाद जिसके अन्त में है उस प्रातिपदिक से (स्त्रियाम्) स्त्रीलिङ्ग में (टाप) टाप् प्रत्यय होता है (ऋचि) यदि वहां ऋचा अर्थ वाच्य हो।
उदा०-द्विपदा ऋक् । दो चरणोंवाली ऋचा। त्रिपदा ऋक् । तीन चरणोंवाली ऋचा। चतुष्पदा ऋक् । चार चरणोंवाली ऋचा।
सिद्धि-द्विपदा । द्विपात्+टाप् । द्विपत्+आ। द्विपदा+सु। द्विपदा ।
यहां पादन्त द्विपात्' प्रातिपदिक से, ऋचा अभिधेय में इस सूत्र से टाप्' प्रत्यय है। पूर्ववत् पाद' के स्थान में 'पत्' आदेश होता है। ऐसे ही-त्रिपदा, चतुष्पदा । स्त्रीप्रत्यय-प्रतिषेधः
(६) न षट्स्वस्रादिभ्यः।१०। प०वि०-न अव्ययपदम् । षट्-स्वस्रादिभ्य: ५।३।
स०-स्वसा आदिर्येषां ते स्वस्रादयः। षट् च स्वस्रादयश्च तेषट्स्वस्रादय:, तेभ्य:-षट्स्वस्रादिभ्यः (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) ।
अर्थ:-षट्-संज्ञकेभ्य: स्वस्रादिभ्यश्च प्रातिपदिकेभ्य: स्त्रियां प्रत्ययो न भवति।
उदा०-(षट्) पञ्च ब्राह्मण्य: । षट् कुमार्यः । (स्वस्रादि:) स्वसा। दुहिता । ननान्दा। याता। माता। तिस्रः। चतस्रः।
आर्यभाषा: अर्थ-(षट्स्वस्त्रादिभ्यः) षट्संज्ञक और स्वसा आदि प्रातिपदिकों से (स्त्रियाम्) स्त्रीलिङ्ग में (न) कोई प्रत्यय नहीं होता है।
उदा०-पञ्च ब्राह्मण्यः । पांच ब्राह्मणियां । षट् कुमार्यः । छ: कुमारियां। (स्वस्रादि) स्वसा। बहन। दुहिता । पुत्री। ननान्दा । नणन्द। याता। देवराणी-जेठानी। माता। जननी। तिस्रः । तीन स्त्रियां। चतस्रः । चार स्त्रियां।।
सिद्धि-(१) पञ्च ब्राह्मण्यः । पञ्चन्+सु । पञ्च ।
यहां पञ्चन्' शब्द की 'ष्णान्ता षट् (१।१।२३) से षट् संज्ञा है। इस सूत्र से यहां स्त्री-प्रत्यय का प्रतिषेध किया गया है। 'षड्भ्यो लुक्' (७।१।२२) से सु-प्रत्यय का लुक और नलोप: प्रातिपदिकान्तस्य' (८।२७) से न्' का लोप होता है। ऐसे ही-षट् कुमार्य:।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org