________________
चतुर्थाध्यायस्य प्रथमः पादः
१४१
स०-द्वावचौ यस्मिन् सः-द्वयच्, तस्मात् - द्वयच: (बहुव्रीहि: ) ।
अनु०-तस्य, अपत्यम्, फिञ् इति चानुवर्तते । अन्वयः - तस्य अणोद्वयचोऽपत्यं फिञ् ।
अर्थ: तस्य इति षष्ठीसमर्थाद् अण्प्रत्ययान्ताद् द्व्यचः प्रातिपदिकाद् अपत्यमित्यस्मिन्नर्थे फिञ् प्रत्ययो भवति ।
उदा०-कर्तुरपत्यम्-कार्त्रः । कार्त्रस्यापत्यम्-कार्त्रायणिः । हर्तुरपत्यम्हार्त्रः । हार्त्रस्यापत्यम्-हार्त्रायणि: ।
आर्यभाषाः अर्थ- (तस्य) षष्ठी - समर्थ (अण: ) अण्-प्रत्ययान्त (द्वयचः ) दो अचोंवाले प्रातिपदिकों से (अपत्यम्) अपत्य अर्थ में (फिञ्.) फिञ् प्रत्यय होता है। - कर्तुरपत्यम्-कार्त्रः । कार्त्रस्यापत्यम् - कार्त्रायणिः । कर्ता का पुत्र - कार्त्र । कार्त्र का पुत्र - कार्त्रायणि । हर्तुरपत्यम्-हार्त्रः । हार्त्रस्यापत्यम् - हार्त्रायणिः । हर्ता का पुत्र- हार्त्र । हार्त्र का पुत्र- हार्त्रायणि ।
उदा०
सिद्धि-कार्त्रायणिः। कर्तृ + ङस् +अण् । कार्त्+अ । कार्त्र। कार्त्र+ङस्+फिञ् । कार्त्र् +आयनि । कार्त्रायणि+सु । कार्त्रायणिः ।
यहां प्रथम षष्ठी-समर्थ 'कर्तृ' शब्द से 'तस्यापत्यम्' ( ४ । १।९२ ) से 'अण्' प्रत्यय और तत्पश्चात् अण् प्रत्ययान्त द्वयच् 'कार्त्र' शब्द से अपत्य अर्थ में इस सूत्र से फिञ् प्रत्यय है। 'आयनेय०' (७/१/२) से 'फू' के स्थान में 'आयन्' आदेश होता है। ऐसे ही - हायणि: ।
फिञ् (उदीचां मते)
(४) उदीचां वृद्धादगोत्रात् । १५७ ।
प०वि० - उदीचाम् ६ । ३ वृद्धात् ५ ।१ अगोत्रात् ५ । १ । स०-न गोत्रमिति अगो- . तस्मात् - अगोत्रात् ( नञ्तत्पुरुषः) । अनु०-तस्य, अपत्यम्, फिञ् इति चानुवर्तते ।
अन्वयः-तस्य अगोत्राद् वृद्धाद् अपत्यं फिञ् उदीचाम् ।
अर्थ:- तस्य इति षष्ठीसमर्थाद् गोत्रभिन्नाद् वृद्धसंज्ञकात् प्रातिपदिकाद् अपत्यमित्यस्मिन्नर्थे फिञ् प्रत्ययो भवति, उदीचामाचार्याणां मतेन ।
उदा० - आम्रगुप्तस्यापत्यम् - आम्रगुप्तायनिः । ग्रामरक्षस्यापत्यम्ग्रामरक्षायणिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org