SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८५ तृतीयाध्यायस्य प्रथमः पादः यहां कर्मण्यण्’ (३।२।१) से 'कुम्भ' कर्म उपपद होने पर 'डुकृञ् करणे' (तना०उ०) धातु से अण्-प्रत्यय होता है। उपपदमतिङ् (२।२।१९) से नित्य उपपद-समास होता है। 'कर्मण्यण' (३।२।१) में कर्मणि' पद सप्तमी विभक्ति से निर्दिष्ट है, अत: उसकी उपपद संज्ञा है। कृत्-संज्ञा (३) कृदतिङ्।६३। प०वि०-कृत् १।१ अतिङ् १।१ । स०-न तिङ् इति अतिङ् (नञ्तत्पुरुषः)।. अनु०-तत्र इत्यनुवर्तते। अन्वय:-तत्रातिङ् कृत्। अर्थ:-तत्र-तस्मिन् धात्वधिकारे तिभिन्नः प्रत्यय: कृत्-संज्ञको भवति। उदा०-कर्तव्यम् । करणीयम्। आर्यभाषा-अर्थ-(तत्र) उस धातु-अधिकार में (अतिङ्) तिङ् से भिन्न प्रत्यय की (कृत्) कृत् संज्ञा होती है। उदा०-कर्तव्यम् । करणीयम् । करना चाहिये। सिद्धि-कर्तव्यम् । कृ+तव्यत् । कृ+तव्य। कर्+तव्य। कर्तव्य+सु। कर्तव्यम्। यहां 'डुकृञ् करणे' (तना०3०) धातु से 'तव्यत्तव्यानीयरः' (३।१।९६) से कृत्-संज्ञक तव्यत् प्रत्यय होता है। कृत्प्रत्ययान्त कर्तव्य' शब्द की कुत्तद्धितसमासाश्च (१।२।४६) से प्रातिपदिक संज्ञा होकर स्वौजस्०' (४।१।२) से 'सु' आदि प्रत्ययों की उत्पत्ति होती है। असरूपप्रत्ययविधिः (४) वाऽसरूपोऽस्त्रियाम् ।६४। प०वि०-वा अव्ययपदम्, असरूप: ११ अस्त्रियाम् ७।१। स०-समानं रूपं यस्य स सरूपः, न सरूप इति असरूप: (बहुव्रीहिगर्भितनञ्तत्पुरुषः)। न स्त्री इति अस्त्री, तस्याम्-अस्त्रियाम् (नञ्तत्पुरुषः)। अनु०-तत्र इत्यनुवर्तते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy