SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ श्यन् च अव्ययपदम्। | (४) कुषिरजोः प्राचां श्यन् परस्मैपदं च । ६० । प०वि०-कुषि-रजो: ६।२ प्राचाम् ६ । ३ श्यन् १ ।१ परस्मैपदम् १ ।१ तृतीयाध्यायस्य प्रथमः पादः प्राचाम् । ८३ अनु० - कर्तरि, कर्मवत्, ल इति चानुवर्तते । अन्वयः-कुषिरजोर्धात्वोः कर्ता कर्मवल्लकार्येषु, श्यन् परस्मैपदं च अर्थ:-कुषिरजोर्धात्वोः कर्ता कर्मवद् भवति, ल-कार्येषु, ताभ्यां च परः श्यन् प्रत्ययः परस्मैपदं च भवति, प्राचामाचार्याणां मतेन । प्राचाम्-ग्रहणं विकल्पार्थम्, न पूजार्थम्, पूजार्थे विकल्पाभावः स्यात् । उदा०- ( कुष्) कुष्यति पादः स्वयमेव । कुष्यते पादः स्वयमेव । (रज्) रज्यति वस्त्रं स्वयमेव । रज्यते वस्त्रं स्वयमेव । आर्यभाषा - अर्थ - (कुषिरजो: ) जो कुष् और रज् धातु का (कर्तीर) कर्ता है वह (कर्मवद् ) कर्मवत् होता है और उनसे परे (श्यन् ) श्यन् प्रत्यय (च) और ( परस्मैपदम् ) परस्मैपद होता है (प्राचाम् ) प्राची देश के आचार्यों के मत में । यहां 'प्राचाम्' का ग्रहण विकल्प के लिये है, पूजा के लिये नहीं। जहां पूजा के लिये ग्रहण किया जाता है, वहां विकल्प नहीं होता है। उदा०- (कुष्) कुष्यति पादः स्वयमेव । कुष्यते पादः स्वयमेव । पांव स्वयं ही खुजला रहा है। (रज्) रज्यति वस्त्रं स्वयमेव । रज्यते वस्त्रं स्वयमेव । वस्त्र स्वयं ही रंगा जारहा है। Jain Education International सिद्धि- (१) कुष्यति / कुष्यते। यहां 'कुष निष्कर्षे (क्रया०प०) धातु से कर्मकर्तृवाच्य में इस सूत्र से प्राग्देशीय आचार्यों के मत में श्यन् प्रत्यय और परस्मैपद होता है। पाणिनिमुनि के मत में पूर्ववत् यक् और आत्मनेपद होता है। (२) रज्यति/रज्यते । 'रञ्ज रागे' ( दि०3०) पूर्ववत् । (३) प्राग्देशीय आचार्यों के मत में 'श्यन्' प्रत्यय 'यक्' प्रत्यय का अपवाद है और परस्मैपद होना आत्मनेपद का अपवाद है । इति कर्मवद्भावप्रकरणम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy