________________
तृतीयाध्यायस्य प्रथमः पादः
कर्मवद्भावप्रकरणम् (१) कर्मवत् कर्मणा तुल्यक्रियः।८७। प०वि०-कर्मवत् अव्ययपदम्, कर्मणा ३१ तुल्यक्रिय: ११ । कर्मणा तुल्यमिति कर्मवत् (तद्धितवृत्ति:)। कर्मस्था क्रिया इति कर्म, तस्मिन् कर्मणि। यथा मञ्चा: क्रोशन्तीत्यत्र मञ्चस्था: पुरुषा मञ्चा इत्युच्यन्ते तथाऽत्र कर्मस्था क्रिया 'कर्म' इत्युच्यते।
स०-तुल्या क्रिया यस्य स तुल्यक्रिय: {कर्ता) (बहुव्रीहिः)।
अनु०-'कर्तरि शप्' इत्यत: 'कर्तरि' इति पदं मण्डूकप्लुत्याऽनुवर्तते, तच्च सप्तम्यन्तम्, अर्थवशाद् प्रथमायां विपरिणम्यते। 'लिङ्याशिष्य (३।१।८६) इत्यत्र द्विलकारको निर्देश इति मत्वा ल इत्यनुवर्तनीयम् ।
अन्वय:-कर्मणा तुल्यक्रिय: कर्ता कर्मवल्लकार्येषु ।
अर्थ:-कर्मणा कर्मस्थया क्रियया तुल्यक्रिय: कर्ता कर्मवद् भवति, ल-कार्येषु । यस्मिन् कर्मणि कर्तृभूतेऽपि तत्तुल्या क्रिया लक्ष्यते यथा कर्माण, स कर्ता कर्मवद् भवति, कर्माश्रयाणि कार्याणि प्रतिपद्यते। यगात्मनेपदचिचिण्वद्भावा: प्रयोजयन्ति ।
उदा०-(यक्) भिद्यते काष्ठं स्वयमेव। (चिण्) अभेदि काष्ठं स्वयमेव। (चिण्वद्भाव:) कारिष्यते कट: स्वयमेव ।
आर्यभाषा-अर्थ-(कर्मणा) जो कर्मस्थ क्रिया के (तुल्यक्रिय:) तुल्यक्रियावाला (कीरे) कर्ता है वह (कर्मवत्) कर्म के तुल्य सदश हो जाता है (ल:) लकारसम्बन्धी कार्य करने में, अर्थात्-जिस कर्म के कर्ता हो जाने पर जैसी कर्म में क्रिया थी वह वैसी ही रहती है, तब वह कर्ता कर्मवत् हो जाता है, कर्माश्रित कार्यों को प्राप्त कर लेता है। इसके यक, आत्मनेपद, चिण और चिण्वद्भाव प्रयोजन हैं।
__ उदा०-(यक्) भिद्यते काष्ठं स्वयमेव । लकड़ी स्वयं ही फट रही है। (चिण्) अभेदि काष्ठं स्वयमेव । लकड़ी स्वयं ही फट गई। (चिण्वद्भाव) कारिष्यते कट: स्वयमेव । चटाई स्वयं ही बन जायेगी। - सिद्धि-(१) भिद्यते। यहां भिदिर विदारणे (रुधा०प०) कर्मस्थ क्रिय धातु से इस सूत्र से कर्म (काष्ठम्) के कर्ता हो जाने से सार्वधातुके यक्' (३।१।६७) से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org