SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ ५२६ पाणिनीय-अष्टाध्यायी-प्रवचनम् स०-तिप् च तस् च झिश्च सिप् च थस् च थश्च मिप् च वस् च मस् च तश्च आताम् च झश्च थास् च आथाम् च ध्वम् च इट् च वहिश्च महिङ् च एतेषां समाहार:-तिप्०महिङ् (समाहारद्वन्द्वः) । अनु०-लस्य इत्यनुवर्तते। अन्वय:-धातोर्लस्य तिप्०महिङ् । अर्थ:-धातो: परस्य लस्य स्थाने तिबादयोऽष्टादशादेशा भवन्ति । उदाहरणम्लादेशा: परस्मैपदसंज्ञका: दूसरे के लिए पकाता है। तिप् स पचति । वह पकाता है। (२) तस् तौ पचतः। वे दोनों पकाते हैं। (३) झि: ते पचन्ति । वे सब पकाते हैं। त्वं पचसि। तू पकाता है। युवां पचथः। तुम दोनों पकाते हो। यूयं पचथः। तुम सब पकाते हो। अहं पचामि। मैं पकाता हूं। (८) वस् आवां पचाव:। हम दोनों पकाते हैं। (९) मस् वयं पचामः। हम सब पकाते हैं। लादेशाः आत्मनेपदसंज्ञका: अपने लिये पकाता है। स पचते। वह पकाता है। (२) आताम् तौ पचेते। वे दोनों पकाते हैं। ते पचन्ते। वे सब पकाते हैं। (४) थास् त्वं पचसे। तू पकाता है। (५) आथाम् युवां पचेथे। तुम दोनों पकाते हो। (६) ध्वम् यूयं पचवे। तुम सब पकाते हो। (७) इट अहं पचे। मैं पकाता हूं। (८) वहि आवां पचावहे। हम दोनों पकाते हैं। (९) महिङ् वयं पचामहे। हम सब पकाते हैं। (७) मिप् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy