________________
तृतीयाध्यायस्य चतुर्थः पादः
५२५ सिद्धि-(१) आसितम् । यहां 'आस् उपवेशने (अदा०आ०) धौव्यार्थक धातु से इस सूत्र से अधिकरण कारक में 'क्त' प्रत्यय है। 'आर्धधातुकस्येड्वलादे:' (७।२।३५) से 'क्त' प्रत्यय को 'इट्' आगम होता है। ऐसे ही कर्ता और भाव अर्थ में 'क्त' प्रत्यय को समझ लेवें।
(२) यातम् । गत्यर्थक या प्रापणे' (अदा०प०) पूर्ववत् ।
(३) भुक्तम् । प्रत्यवसानार्थक 'भुज पालनाभ्यवहारयोः' (रुधा०आ०) धातु से पूर्ववत्।
विशेष-वैयाकरण सम्प्रदाय में अकर्मक धातुओं को धौव्यार्थक और अभ्यवहारार्थक (खाना-पीना) धातुओं को प्रत्यवसानार्थक भी कहा जाता है।
लकारादेशप्रकरणम्
(१) लस्य ७७। प०वि०-लस्य ६।१।
अर्थ:-‘लस्य' इत्यधिकारोऽयम् । यदित ऊर्ध्वं वक्ष्यामो ‘लस्य' इत्येवं तद् वेदितव्यम्। किं चेदं 'लस्य' इति ? दश लकारा अनुबन्धविशिष्टा विहिताः। तेषां षट् टितश्चत्वारश्च डित: सन्ति । तेऽक्षरसमाम्नायक्रमेण कथ्यन्ते-लट् । लिट् । लुट । लुट । लेट् । लोट् । लङ्। लिङ्। लुङ् ।
लुङ्।
उदा०-अग्रे द्रष्टव्यम्।
आर्यभाषा-अर्थ- (लस्य) लस्य' यह अधिकार है। इससे आगे जो कहेंगे वह ल' के स्थान में होता है, ऐसा जानें। 'लस्य' यह क्या है ? अनुबन्ध से युक्त दश लकार हैं। उनमें से छ: टित् और चार डित हैं। वे यहां वर्णानुक्रम से लिखे जाते हैं-लट् । लिट् । लुट् । लुट् । लेट् । लोट् । लङ्। लिङ् । लुङ् । लुङ्।
उदा०-आगे देख लेवें।। तिङ्-आदेशः(२) तिप्तस्झिसिप्थस्थमिप्वस्मस्तातांझथासाथां
ध्वमिड्वहिमहिङ् ।७८। प०वि०-तिप्-तस्-झि-सिप्-थस्-थ-मिप्-वस्-मस्-त-आताम्झ-थास्- आथाम्-ध्वम्-इट्-वहि-महिङ् १।१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org