________________
तृतीयाध्यायस्य चतुर्थः पादः
५०७ विनाकृत्य गतः । विना कृत्वा गतः । (णमुल्) अनाना नानाकारं गत इति नानाकारं गतः । नाना कारं गतः । अविना विना कारं गत इति विनाकारं गतः। विना कारं गतः।
(२) (नार्थे-भू+क्त्वा) अनाना नाना भूत्वा गत इति नानाभूय गत: । नाना भूत्वा गतः । अविना विना भूत्वा गत इति विनाभूय गतः । विना भूत्वा गतः। (णमुल्) अनाना नाना भावं गत इति नानाभावं गत: । नाना भावं गतः । अविना विना भावं गत इति विनाभावं गतः । विना भावं गतः।
(३) (धार्थे-कृ+क्त्वा) अद्विधा द्विधा कृत्वा गत इति द्विधाकृत्य गत: । द्विधा कृत्वा गत: । अद्वैधं द्वैधं कृत्वा गत इति द्वैधंकृत्य गत: । द्वैधं कृत्वा गतः । (णमुल्) अद्विधा द्विधाकारं गत इति द्विधाकारं गतः। द्विधा कारं गतः। अद्वैधं द्वैधं कारं गत इति द्वैधंकारं गतः । द्वैधं कारं गतः ।
(४) (धार्थे-भू+क्त्वा) अद्विधा द्विधा भूत्वा गत इति द्विधाभूय गत: । द्विधा भूत्वा गतः । अद्वैधं द्वैधं भूत्वा गत इति द्वैधंभूय गत: । द्वैधं भूत्वा गत: । (णमुल्) अद्विधा द्विधा भावं गत इति द्विधाभावं गतः। द्विधा भावं गतः। अद्वैधं द्वैधं भावं गत इति द्वैधंभावं गतः । द्वैधं भावं गतः।
आर्यभाषा-अर्थ-(च्वि-अर्थे) अभूततद्भाव अर्थ में (नाधार्थप्रत्यये) नार्थ-प्रत्ययान्त और धार्थ-प्रत्ययान्त शब्द उपपद होने पर (कृभ्वोः) कृ. भू (धातो:) धातुओं से परे (क्त्वाणमुलौ) क्त्वा और णमुल् प्रत्यय होते हैं।
उदा०-संस्कृत भाग में देख लेवें। अर्थ इस प्रकार है
(१) (नार्थ-क+क्त्वा/णमुल) जो नाना अनेक नहीं था, उसे अनेक बनाकर चला गया। जो बिना (रहित) नहीं था उसे बिना बनाकर चला गया।
(२) (नार्थ-भू+क्त्वा/णमुल) जो नाना अनेक नहीं था, वह अनेक होकर चला गया। जो बिना (रहित) नहीं था, वह बिना होकर चला गया।
(३) (धार्थ-कृ+क्त्वा/णमुल्) जो दो प्रकार का नहीं था, उसे दो प्रकार का बनाकर चला गया।
(४) (धार्थ-भू+क्त्वा+णमुल) जो दो प्रकार का नहीं था, वह दो प्रकार का होकर चला गया।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org