SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ५०३ तृतीयाध्यायस्य चतुर्थः पादः अन्वय:-द्वितीयायाम् आदिशिग्रहिभ्यां धातुभ्यां णमुल् । अर्थ:-द्वितीयान्ते नाम-शब्दे उपपदे आदिशिग्रहिभ्यां धातुभ्यां परो णमुल् प्रत्ययो भवति। उदा०-(आदिशि) नामादेशमाचष्टे । नाम आदेशमाचष्टे। (ग्रह) नामग्राहमाचष्टे । नाम ग्राहमाचष्टे। आर्यभाषा-अर्थ-(द्वितीयायाम्) द्वितीयान्त (नाम्नि) नाम शब्द उपपद होने पर (आदिशिग्रहो:) आदिशि, ग्रह (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है। उदा०-(आदिशि) नामादेशमाचष्टे । नाम आदेशमाचष्टे । नाम उच्चारण करके कहता है। (ग्रह) नामग्राहमाचष्टे । नाम ग्राहमाचष्टे । नाम लेकर कहता है। सिद्धि-(१) नामादेशम् । नाम+अम्+आ+दिश्+णमुल् । नाम+आ+देश्+अम्। नामदेशम्+सु। नामादेशम्। यहां द्वितीयान्त नाम शब्द उपपद होने पर 'आङ्' उपसर्गपूर्वक 'दिश अतिसर्जने (तु०3०) धातु से इस सूत्र से णमुल्' प्रत्यय है। पुगन्तलघूपधस्य च' (७।३।८६) से दिश्' धातु को लघूपध गुण होता है। तृतीयाप्रभृतीन्यन्यतरस्याम्' (२।२।२१) से विकल्प से उपपद समास होता है-नाम आदेशम् । (२) नामग्राहम् । 'ग्रह उपदाने (क्रया०प०) पूर्ववत् । क्त्वाणमुल्प्रत्ययप्रकरणम् क्त्वा+णमुल् (अन्यथाभिप्रेताख्याने)(१) अव्ययेऽयथाभिप्रेताख्याने कृञः क्तवाणमुलौ।५६। ___ प०वि०-अव्यये ७१ अयथाभिप्रेताख्याने ७१ कृञ: ५।१ क्त्वा-णमुलौ १।२। स०-अभिप्रेतमनतिक्रम्य इति यथाभिप्रेतम्, न यथाभिप्रेतमिति अयथाभिप्रेतम्, अयथाभिप्रेतस्याख्यानमिति अयथाभिप्रेतख्यानम्, तस्मिन्अयथाभिप्रेताख्याने (अव्ययीभावनगर्भितषष्ठीतत्पुरुषः) । क्त्वाश्च णमुल् च तौ-क्त्वाणमुलौ (इतरेतरयोगद्वन्द्व:)। अन्वय:-अव्यये कृञः क्त्वाणमुलावयथाभिप्रेताख्याने। अर्थ:-अव्यय-शब्दे उपपदे कृञ्-धातो: परौ क्त्वाणमुलौ प्रत्ययौ भवत:, अभिताभिप्रेताख्याने गम्यमाने। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy