SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४६६ पाणिनीय-अष्टाध्यायी-प्रवचनम् णमुल् (प्रमाणे) (२५) प्रमाणे चा५१। प०वि०-प्रमाणे ७।१ च अव्ययपदम् । अनु०-णमुल् तृतीयायाम्, सप्तम्यामिति चानुवर्तते। अन्वय:-तृतीयायां सप्तम्यां च धातोर्णमुल्, प्रमाणे च । अर्थ:-तृतीयान्ते सप्तम्यन्ते च शब्दे उपपदे धातो: परो णमुल् प्रत्ययो भवति, प्रमाणेऽपि गम्यमाने। उदा०-(तृतीया) व्यङ्गुलोत्कर्ष खण्डिकां छिनत्ति । व्यङ्गुलेनोत्कर्ष खण्डिकां छिनत्ति। (सप्तमी) व्यङ्गुलोत्कर्ष खण्डिकां छिनत्ति । द्वयङ्गुले उत्कर्षं खण्डिकां छिनत्ति। आर्यभाषा-अर्थ-(तृतीयायाम्) तृतीयान्त और (सप्तम्याम्) सप्तम्यन्त शब्द उपपद होने पर (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है (प्रमाणे) यदि वहां प्रमाण अर्थ की (च) भी प्रतीति हो। उदा०-संस्कृत भाग में देख लेवें। अर्थ इस प्रकार है-दो अङ्गुल छोड़कर लकड़ी को काटता है। सिद्धि-(१) व्यङ्गुलोत्कर्षम् । व्यङ्गुल+टा/डि+उत्+कृष्+णमुल् । द्वयङ्गुल+ उत्+कर्ष+अम् । द्वयङ्गुलोत्कर्षम्+सु । द्वयङ्गुलोत्कर्षम्। यहां प्रमाणवाची तृतीयान्त/सप्तम्यन्त द्वयङ्गुल शब्द उपपद होने पर उत्-उपसर्गपूर्वक 'कृष विलेखने' (भ्वा०प०) धातु से इस सूत्र से णमुल्' प्रत्यय है। तृतीयाप्रभृतीन्यन्यतरस्याम्' (२।२।२१) से विकल्प से समास होता है-व्यङ्गुलेनोत्कर्षम्, व्यङ्गुले उत्कर्षम् । णमुल् (परीप्सायाम्) (२६) अपादाने परीप्सायाम्।५२। प०वि०-अपादाने ७।१ परीप्सायाम् ७१ । अनु०-णमुल् इत्यनुवर्तते। अन्वय:-अपादाने, धातोर्णमुल्, परीप्सायाम् । अर्थ:-अपादाने कारके उपपदे धातो: परो णमुल् प्रत्ययो भवति, परीप्सायां गम्यमानायाम्। परीप्सा त्वरा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy