SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ४६५ तृतीयाध्यायस्य चतुर्थः पादः (२) व्रजोपरोधम् । 'रुध आवरणे (दि०आ०) पूर्ववत् । (३) पाण्युपकर्षम्। कृष विलेखने' (भ्वा०प०) पूर्ववत् । णमुल् (समासत्तौ) (२४) समासत्तौ।५०। प०वि०-समासत्तौ ७१। अनु०-णमुल्, तृतीयायां, सप्तम्यामिति चानुवर्तते। अन्वय:-तृतीयायां सप्तम्यां च धातोर्णमुल समासत्तौ । अर्थ:-तृतीयान्ते सप्तम्यन्ते च शब्दे उपपदे धातोः परो णमुल् प्रत्ययो भवति, समासत्तौ गम्यमानायाम्। समासत्ति: समीपता। उदाहरणम्धातुः तृतीया सप्तमी (ग्रह:)(क) केशग्राहं युध्यन्ते। केशग्राहं युध्यन्ते। (ख) केशैहिं युध्यन्ते। केशेषु ग्राहं युध्यन्ते। (क) हस्तग्राहं युध्यन्ते। हस्तग्राहं युध्यन्ते। (ख) हस्तैहिं युध्यन्ते। हस्तेषु ग्राहं युध्यन्ते। आर्यभाषा-अर्थ- (तृतीयायाम्) तृतीयान्त और (सप्तम्याम्) सप्तम्यन्त शब्द उपपद होने पर (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है (समासत्तौ) यदि वहां समीपता अर्थ की प्रतीति हो। उदा०-संस्कृतभाग में देख लेवें । अर्थ इस प्रकार है-केश पकड़कर लड़ते हैं। हस्त पकड़कर लड़ते हैं। सिद्धि-(१) केशग्राहम् । केश+भिस्/सुप्+ग्रह्+णमुल्। केश+ग्राह+अम् । केशग्राहम्+सु । केशग्राहम्। यहां तृतीयान्त/सप्तम्यन्त केश शब्द उपपद होने पर ग्रह उपादाने (क्रया०प०) धातु से इस सूत्र से णमुल्' प्रत्यय है। प्रत्यय के णित् होने से 'अत उपधाया:' (७।२।११६) से 'ग्रह' धातु को उपधावृद्धि होती है। तृतीयाप्रभृतीन्यन्यतरस्याम् (२।२।२१) से विकल्प से समास होता है-केशैाहम् (तृतीया) केशेषु प्राहम् (सप्तमी) ऐसे ही-हस्तग्राहम्, इत्यादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy