SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ तृतीया ४६४ पाणिनीय-अष्टाध्यायी-प्रवचनम् णमुल् (२३) सप्तम्यां चोपपीडरुधकर्षः।४६। प०वि०-सप्तम्याम् ७१ च अव्ययपदम्, उपपीड-रुध-कर्ष: ५।१ । स०-पीडश्च रुधश्च कर्ष च एतेषां समाहार:-पीडरुधकर्ष, उपपूर्व च तत् पीडरुधकर्ष इति उपपीडरुधकर्ष, तस्मात्-उपपीडरुधकर्षः (समाहारद्वन्द्वगर्भितोत्तरपदलोपी तत्पुरुषः)। अनु०-णमुल्, तृतीयायामिति चानुवर्तते। अन्वय:-सप्तम्यां तृतीयायां च उपपीडरुधकर्षो धातोर्णमुल्। अर्थ:-सप्तम्यन्ते तृतीयान्ते च शब्दे उपपदे उप-उपसर्गपूर्वेभ्य: पीडरुधकर्षिभ्यो धातुभ्य: परो णमुल् प्रत्ययो भवति । उदाहरणम् धातुः सप्तमी (उप+पीड:) (क) पाऊपपीडं शेते पाोपपीडं शेते (ख) पार्श्वयोरुपपीडं शेते पार्वाभ्यामुपपीडं शेते (उप+रुधः) (क) व्रजोपरोधं गा: स्थापयति व्रजोपरोधं गाः स्थापयति (ख) व्रजे उपरोधं गा: स्थापयति व्रजेनोपरोधं गा: स्थापयति (उप+कर्ष) (क) पाण्युपकर्ष धाना: संगृह्णाति पाण्युपकर्ष धाना: संगृह्णाति (ख) पाणावुपकर्ष धाना: संगृह्णाति पाणिनोपकर्ष धाना: संगृह्णाति आर्यभाषा-अर्थ-(सप्तम्याम्) सप्तम्यन्त (च) और (तृतीयाम्) तृतीयान्त शब्द उपपद होने पर (उपपीडरुधकर्षः) उप-उपसर्गपूर्वक पीड, रुध, कर्ष (धातो:) धातुओं से परे (णमुल्) णमुल् प्रत्यय होता है। उदा०-संस्कृतभाषा में देख लेवें। अर्थ इस प्रकार है-(पीड) पार्यों से पीडित होकर सोता है। (रुध) व्रज में रोककर गौओं को रखता है। (कर्ष) हाथों से बैंचकर धानों को इकट्ठा करता है। सिद्धि-(१) पार्वोपपीडम् । पार्श्व+ओस्/भ्याम्+उपपीड्+णमुल् । पार्श्व+उपपीड्+ अम् । पाश्र्वोपपीडम्+सु। पाश्र्वोपपीडम्। यहां सप्तम्यन्त/तृतीयान्त पार्श्व शब्द उपपद होने पर उप-उपसर्गपूर्वक पीड अवगाहने (चु०प०) धातु से इस सूत्र से णमुल्' प्रत्यय है। ततीयाप्रभतीन्यन्यतरस्याम् (२।२।२१) से विकल्प से समास होता है-पार्श्वयोरुपपीडम् (सप्तमी) पार्श्वभ्यामुपपीडम् (तृतीया)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy