SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य चतुर्थः पादः ४६७ उदा०-शय्योत्थायं धावति। शय्याया उत्थायं धावति । एवं नाम त्वरते यदवश्यकर्तव्यमपि नापेक्षते, केवलं शय्योत्थानमात्रमाद्रियते। आर्यभाषा-अर्थ-(अपादाने) अपादान कारक उपपद होने पर (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है (परीप्सायाम्) यदि वहां शीघ्रता अर्थ की प्रतीति हो। उदा०-शय्योत्थायं धावति। शय्याया उत्थायं धावति। शय्या से उठकर भागता है। इतनी शीघ्रता करता है कि मुंह धोना आदि आवश्यक कर्तव्य की भी अपेक्षा नहीं करता है, शय्या से उठते ही भाग लेता है। सिद्धि-(१) शय्योत्थायम् । शय्या+ङसि+उत्+स्था+णमुल्। शय्या+उत्+स्था+ युक्+अम्। शय्या+उत्थाय+अम् । शय्योत्थायम्+सु । शय्योत्थायम्। यहां अपादान कारक में शय्या शब्द उपपद होने पर उत्' उपसर्गपूर्वक ठा गतिनिवृत्तौ' (भ्वा०प०) धातु से इस सूत्र से ‘णमुल्' प्रत्यय होता है। उद: स्थास्तम्भोः पूर्वस्य' (८।४।६०) से 'स्था' धातु को पूर्व सवर्ण आदेश और 'आतो युक् चिण्कृतो:' (७।३।३३) से युक्’ आगम होता है। तृतीयाप्रभतीन्यन्यतरस्याम् (२।२।२१) से विकल्प से समास होता है-शय्याया उत्थायम् । णमुल् (परीप्सायाम्) __ (२७) द्वितीयायां च ।५३। प०वि०-द्वितीयायाम् ७१ च अव्ययपदम्। अनु०-णमुल् परीप्सायामिति चानुवर्तते । अन्वय:-द्वितीयायां च धातोर्णमुल् परीप्सायाम् । अर्थ:-द्वितीयान्ते शब्दे चोपपदे धातो: परो णमुल् प्रत्ययो भवति, परीप्सायां गम्यमानायाम्। उदा०-यष्टिग्राहं युध्यन्ते। यष्टिं ग्राहं युध्यन्ते । लोष्टग्राहं युध्यन्ते। लोष्टं ग्राहं युध्यन्ते । एवं नाम त्वरन्ते यदायुधग्रहणमपि नापेक्षन्ते, लोष्टादिकं यत् किञ्चदासन्नं भवति तद् गृह्णन्ति, ततो युध्यन्ते। आर्यभाषा-अर्थ-(द्वितीयायाम्) द्वितीयान्त शब्द उपपद होने पर (च) भी (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है (परीप्सायाम्) यदि वहां शीघ्रता अर्थ की प्रतीति हो। उदा०-यष्टिग्राहं युध्यन्ते। यष्टिं ग्राहं युध्यन्ते । लाठी को लेकर लड़ते हैं। लोष्टग्राहं युध्यन्ते। लोष्टं ग्राहं युध्यन्ते । ढेले को लेकर लड़ते हैं। ऐसी शीघ्रता करते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy