SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य चतुर्थः पादः ४८६ सिद्धि-(१) चक्रबन्धम् । चक्र+ङि+बन्ध+णमुल् । चक्र+बन्ध्+अम्। चक्रबन्ध्म्+सु । चक्रबन्धम् । से यहां 'चक्र' अधिकरण कारक उपपद होने पर 'बन्ध बन्धने' (क्रया०प०) धातु इस सूत्र से 'णमुल्' प्रत्यय है। ऐसे ही - कूटबन्धम् आदि । णमुल् (संज्ञायाम्) प०वि० संज्ञायाम् ७ । १ । अनु०-णमुल् बन्ध इति चानुवर्तते । अन्वयः - संज्ञायां बन्धो धातोर्णमुल् । अर्थ:-संज्ञायां विषये बन्धु- धातोः परो णमुल् प्रत्ययो भवति । उदा०-क्रौञ्चबन्धं बध्नाति । मयूरिकाबन्धं बध्नाति । अट्टालिकाबन्धं बध्नाति । आर्यभाषा-अर्थ- (संज्ञायाम् ) संज्ञा विषय में (बन्धः ) बन्ध ( धातोः ) धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है। उदा० - क्रौञ्चबन्धं बध्नाति । मयूरिकाबन्धं बध्नाति । क्रौञ्चबन्ध आदि बन्धविशेषों के नाम हैं। सिद्धि - (१) क्रौञ्चबन्धम् । पूर्ववत् । णमुल् - (१६) संज्ञायाम् । ४२ । परो (१७) कत्रोर्जीवपुरुषयोर्नशिवहोः । ४३ । प०वि०-कर्त्रीः ७ । २ जीव - पुरुषयोः ७ । २ नशि - वहो : ६ । २ (पञ्चम्यर्थे) । स० - जीवश्च पुरुषश्च तौ - जीवपुरुषौ तयो:- जीवपुरुषयोः । नशिश्च वह च तौ नशिवहौ, तयोः नशिवहो: (इतरेतरयोगद्वन्द्वः) । अनु०-णमुल् इत्यनुवर्तते । अन्वयः - कत्रोर्जीवपुरुषयोर्नशिवहिभ्यां धातुभ्यां णमुल् । अर्थ:-कर्तृवाचिनोर्जीवपुरुषयोरुपपदयोर्यथासंख्यं नशिवहिभ्यां धातुभ्यां णमुल् प्रत्ययो भवति । उदा०- (जीव ) जीवनाशं नश्यति । ( पुरुषः ) पुरुषवाहं वहति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy