________________
तृतीयाध्यायस्य चतुर्थः पादः
४८६
सिद्धि-(१) चक्रबन्धम् । चक्र+ङि+बन्ध+णमुल् । चक्र+बन्ध्+अम्। चक्रबन्ध्म्+सु ।
चक्रबन्धम् ।
से
यहां 'चक्र' अधिकरण कारक उपपद होने पर 'बन्ध बन्धने' (क्रया०प०) धातु इस सूत्र से 'णमुल्' प्रत्यय है। ऐसे ही - कूटबन्धम् आदि । णमुल् (संज्ञायाम्)
प०वि० संज्ञायाम् ७ । १ । अनु०-णमुल् बन्ध इति चानुवर्तते । अन्वयः - संज्ञायां बन्धो धातोर्णमुल् ।
अर्थ:-संज्ञायां विषये बन्धु- धातोः परो णमुल् प्रत्ययो भवति । उदा०-क्रौञ्चबन्धं बध्नाति । मयूरिकाबन्धं बध्नाति । अट्टालिकाबन्धं
बध्नाति ।
आर्यभाषा-अर्थ- (संज्ञायाम् ) संज्ञा विषय में (बन्धः ) बन्ध ( धातोः ) धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है।
उदा० - क्रौञ्चबन्धं बध्नाति । मयूरिकाबन्धं बध्नाति । क्रौञ्चबन्ध आदि बन्धविशेषों के नाम हैं।
सिद्धि - (१) क्रौञ्चबन्धम् । पूर्ववत् ।
णमुल् -
(१६) संज्ञायाम् । ४२ ।
परो
(१७) कत्रोर्जीवपुरुषयोर्नशिवहोः । ४३ । प०वि०-कर्त्रीः ७ । २ जीव - पुरुषयोः ७ । २ नशि - वहो : ६ । २ (पञ्चम्यर्थे) ।
स० - जीवश्च पुरुषश्च तौ - जीवपुरुषौ तयो:- जीवपुरुषयोः । नशिश्च वह च तौ नशिवहौ, तयोः नशिवहो: (इतरेतरयोगद्वन्द्वः) ।
अनु०-णमुल् इत्यनुवर्तते ।
अन्वयः - कत्रोर्जीवपुरुषयोर्नशिवहिभ्यां धातुभ्यां णमुल् ।
अर्थ:-कर्तृवाचिनोर्जीवपुरुषयोरुपपदयोर्यथासंख्यं नशिवहिभ्यां धातुभ्यां
णमुल्
प्रत्ययो भवति ।
उदा०- (जीव ) जीवनाशं नश्यति । ( पुरुषः ) पुरुषवाहं वहति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org