SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ४८८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वयः - स्वे करणे पुषो धातोर्णमुल् । अर्थ:-स्ववाचिनि करणे उपपदे पुष्- धातोः परो णमुल् प्रत्ययो भवति । | उदा०-स्वपोषं पुष्यति। आत्मपोषं पुष्यति । गोपोषं पुष्यति । पितृपोषं पुष्यति । धनपोषं पुष्यति । रैपोषं पुष्यति । आर्यभाषा-अर्थ-(स्वे) स्ववाची (करणे) करण कारक उपपद होने पर (पुषः) पुष् (धातोः) धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है । उदा० - स्वपोषं पुष्यति। आत्मपोषं पुष्यति । आत्मा से पुष्ट होता है । गोपोषं पुष्यति । गौ से पुष्ट होता है। पितृपोषं पुष्यति । पितृजनों से पुष्ट होता है । धनपोषं पुष्यति । रैपोषं पुष्यति । धन से पुष्ट होता है। सिद्धि - (१) स्वपोषम् । स्व+टा+पुष्+णमुल् । स्व+पोष्+अम् । स्वपोषम्+सु । स्वपोषम् । यहां 'स्व' करण उपपद होने पर 'पुष पुष्टौं' (दि०प०) धातु से इस सूत्र से णमुल् प्रत्यय है। 'पुगन्तलघूपधस्य च' (७ । ३ ।८६ ) से 'पुष्' धातु को लघूपध गुण होता है। ऐसे ही - आत्मपोषम् आदि । णमुल् - (१५) अधिकरणे बन्धः । ४१ । प०वि०- अधिकरणे ७ । १ बन्ध: ५ । १ । अनु० - णमुल् इत्यनुवर्तते । अन्वयः-अधिकरणे बन्धो धातोर्णमुल् । अर्थ:-अधिकरणे कारके उपपदे बन्धू- धातोः परो णमुल् प्रत्ययो भवति । उदा०-चक्रबन्धं बध्नाति । कूटबन्धं बध्नाति । मुष्टिबन्धं बध्नाति । चोरकबन्धं बध्नाति I आर्यभाषा-अर्थ- (अधिकरणे) अधिकरण कारक उपपद होने पर (बन्धः ) बन्ध ( धातोः) धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है। उदा०-चक्रबन्धं बध्नाति । चक्र में बांधता है। कूटबन्धं बध्नाति । कपट छल में बांधता है। मुष्टिबन्धं बध्नाति । मुट्ठी में बांधता है। चोरकबन्धं बध्नाति । चोर कर्म में बांधता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy