SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ४८७ तृतीयाध्यायस्य चतुर्थः पादः णमुल् (१३) हस्ते वर्तिग्रहोः ।३६। प०विक्ते ७१ वर्तिग्रहो: ६।२ (पञ्चम्यर्थे)। स०-वाच ग्रह् च तौ-वर्तिग्रहौ, तयो:-वर्तिग्रहो: (इतरेतरयोगव)। अनु०-न् करणे इति चानुवर्तते। अन्वयाते करणे वर्तिग्रहिभ्यां धातुभ्यां णमुल्। अर्थ:-ग्लाचिनि करणे कारके उपपदे वर्तिग्रहिभ्यां धातुभ्यां परो णमुल् प्रत्ययोति। उदा०ति:) हस्तवर्तं वर्तयति। करवर्तं वर्तयति। पाणिवर्त वर्तयति । हस्तेर्तयतीत्यर्थ । (ग्रह) हस्तग्राहं गृह्णाति । करग्राहं गृह्णाति । पाणिग्राहं गृहा । हस्तेन गृह्णातीत्यर्थः । आर्यभाषर्ध-(हस्ते) हस्तवाची (करणे) करण कारक उपपद होने पर (वर्तिग्रहो:) वर्ति और ग्रह (1) धातु से परे (णमुल्) णमुल् प्रत्यय होता है। उदा०-1) हस्तवर्तं वर्तयति। करवर्तं वर्तयति । पाणिवर्त वर्तयति। हाथ से बर्ताव करता ह) हस्तग्राहं गृह्णाति । करग्राहं गृह्णाति । पाणिग्राहं गृह्णाति । हाथ से पकड़ता। ___ सिद्धि-स्तवर्तम् । हस्त+टा+वर्ति+ णमुल् । हस्त+व+अम् । हस्तवर्तम्+सु । हस्तवर्तम्। यहां हस्तण उपपद होने पर णिजन्त वतु वर्तने' (भ्वा०आ०) धातु से इस सूत्र से णमुल्' प्रत्दै। ‘णेरनिटि' (६।४।५१) से णिच् का लुक् होता है। ऐसे ही-करवर्तम्, पार्तम् । (२) हहम् । यहां हस्त करण उपपद होने पर 'ग्रह उपादाने (क्रया०प०) धातु से इस सू िणमुल्' प्रत्यय है। प्रत्यय के णित् होने से 'अत उपधाया:' (७।२।११६) से' धातु को उपधावृद्धि होती है। ऐसे ही-करग्राहम्, पाणिग्राहम् । णमुल् (१४) स्वे पुषः ।४०। प०विर्व ७१ पुष: ५।१। अनु०-ल्. करणे इति चानुवर्तते। 'स्वे' इत्यत्रार्थग्रहणं क्रियते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy