________________
पाणिनीय-अष्टाध्यायी प्रवचनम्
उदा० - गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । सीतापूर वृष्टो देवः । सीताप्रं वृष्टो देवः ।
आर्यभाषा - अर्थ - (कर्मणि) कर्म कारक उपपद होने पर (पूरे:) पूरि (धातोः) धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है (च) और (अस्य) इस धातु के (ऊलोपः) ऊकार का लोप (अन्यतरस्याम्) विकल्प से होता है (वर्षाप्रमाणे ) यदि वहां वर्षा का प्रमाण प्रतीत हो ।
४८२
उदा०- -गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । पर्जन्य देव ने गौ के पद= चरणचिह्न को भरकर वर्षा की। सीतापूरं वृष्टो देवः, सीताप्रं विष्टो देवः । पर्जन्य देव ने सीता= खूड को भरकर वर्षा की। गौ के चरणचिह्न का भरना तथा खूड का भरना वर्षा का प्रमाण (माप ) है ।
सिद्धि- (१) गोष्पदपूरम् | यहां गोष्पद कर्म उपपद होने पर पूर्वोक्त 'पूरि' धातु से इस सूत्र से 'णमुल्' प्रत्यय है।
(२) गोष्पदप्रम् | यहां विकल्प पक्ष में 'पूरि' धातु के ऊकार का लोप होगया है । शेष पूर्ववत् ।
(३) सीतापूरम् / सीताप्रम् । पूर्ववत् ।
णमुल् (वर्षप्रमाणे) -
(७) चेले क्नोपेः ॥ ३३ ॥
प०वि० - चेले ७ ।१ क्नोपे: ५ । १ ।
अनु० - णमुल् कर्मणि, वर्षप्रमाणे इति चानुवर्तते । 'चेले' इत्यत्रार्थग्रहणं क्रियते । चेलम् = वस्त्रम् ।
अन्वयः - चेले कर्मणि क्नोपेर्धातोर्णमुल् वर्षप्रमाणे ।
अर्थः- चेलार्थेषु कर्मसु उपपदेषु क्नोपि धातोः परो णमुल् प्रत्ययो भवति, वर्षप्रमाणे गम्यमाने ।
उदा०-चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपं वृष्टो देवः । वसनक्नोपं वृष्टो देवः ।
आर्यभाषा-अर्थ- (चेले) चेल= वस्त्रार्थक शब्द ( कर्मणि) कर्म उपपद होने पर (क्नोपे:) क्नोपि (धातोः) धातु से परे ( णमुल् ) णमुल् प्रत्यय होता है (वर्षप्रमाणे ) यदि वहां वर्षा के प्रमाण (माप) की प्रतीति हो ।
उदा० - चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपं वृष्टो देवः । वसनक्नोपं वृष्टो देवः । पर्जन्य देव ने वस्त्र गीला करनेवाली वर्षा की।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org