SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य चतुर्थः पादः ४७६ अन्वय:-यथातथयो: कृञो धातोर्णमुल्, सिद्धाप्रयोगश्चेत्, असूर्याप्रतिवचने। अर्थ:-यथातथयोरुपपदयो: कृञ्-धातो: परो णमुल् प्रत्ययो भवति, सिद्धाप्रयोगश्चेत् करोतेर्भवति, असूयाप्रतिवचने गम्यमाने। ___उदा०-कस्मिँश्चित् पृच्छति सति कश्चिदसूयन् प्रतिवक्ति-यथाकारं करोमि, तथाकारं करोमि किं तवानेन । __ आर्यभाषा-अर्थ- (यथातथयोः) यथा और तथा शब्द उपपद होने पर (कृञः) कृञ् (धातो:) धातु से परे (णमुल्) णमुल् प्रत्यय होता है (सिद्धाप्रयोगश्चेत्) यदि वहां कृञ् धातु का अप्रयोग सिद्ध हो और (असूयाप्रतिवचने) निन्दात्मक प्रत्युत्तर की प्रतीति हो। उदा०-किसी के पूछने पर कोई असूया करता हुआ प्रत्युत्तर देता है-यथाकारं करोमि, तथाकारं करोमि किं तवानेन । मैं जैसे करता हूं वैसे करता हूं, तुझे इससे क्या ? सिद्धि-(१) यथाकारम् । यहां यथा' उपपद होने पर कृ' धातु से णमुल् प्रत्यय है। 'कृ' धातु को पूर्ववत् वृद्धि होती है। (२) तथाकारम् । पूर्ववत् । णमुल् (साकल्ये) (४) कर्मणि दृशिविदोः साकल्ये।२६ । प०वि०-कर्मणि ७।१ दृशि-विदो: ६ ।२ (पञ्चम्यर्थे) साकल्ये ७।१। स०-दृशिश्च विद् च तौ-दृशिविदौ, तयो:-दृशिविदो: (इतरेतरयोगद्वन्द्वः)। अनु०-णमुल् इत्यनुवर्तते। अन्वय:-साकल्ये कर्मणि दृशिविदिभ्यां धातुभ्यां णमुल् । अर्थ:-साकल्ये विशिष्टे कर्मण्युपपदे दृशिविदिभ्यां धातुभ्यां परो णमुल् प्रत्ययो भवति। उदा०-(दृशि:) ब्राह्मणदर्श भोजयति। यं यं ब्राह्मणं पश्यति तं तं भोजयतीत्यर्थ: । (विद्) ब्राह्मणवेदं भोजयति। यं यं ब्राह्मणं जानाति/ लभते/विचारयति वा तं तं भोजयतीत्यर्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy