________________
४७५
तृतीयाध्यायस्य चतुर्थः पादः अन्वय:-समानकर्तृकयोः पूर्वकालेऽग्रेप्रथमपूर्वेषु धातो: क्त्वा णमुल् च।
अर्थ:-समानकर्तृकयोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद् अग्रेप्रथमपूर्वेषु उपपदेषु धातो: परौ विकल्पेन क्त्वाणमुलौ प्रत्ययौ भवत: । अत्र विभाषाग्रहणात् क्त्वाणमुल्भ्यां मुक्ते लडादयोऽपि भवन्ति ।
उदा०-(अग्रे) अग्रे भोजं व्रजति (णमुल्)। अग्रे भुक्त्वा व्रजति (क्त्वा)। अग्रे भुङ्क्ते ततो व्रजति (लट्) । (प्रथमम्) प्रथमं भोजं व्रजति (णमुल्)। प्रथमं भुक्त्वा व्रजति (क्त्वा)। प्रथमं भुङ्क्ते ततो व्रजति (लट) । (पूर्वम्) पूर्व भोजं व्रजति (णमुल्) । पूर्वं भुक्त्वा व्रजति (क्त्वा)। पूर्वं भुङ्क्ते ततो व्रजति (लट्) ।
आर्यभाषा-अर्थ-(समानकर्तृकयोः) समान कर्तावाले दो धात्वर्थो में से (पूर्वकाले) पूर्वकाल विषयक धात्वर्थ में विद्यमान तथा (अग्रेप्रथमपूर्वेषु) अग्रे, प्रथम, पूर्व शब्द उपपद होने पर (धातो:) धातु से परे (विभाषा) विकल्प से (क्त्वा-णमुल्) क्त्वा और णमुल् प्रत्यय होते हैं। यहां विभाषाग्रहण से क्त्वा और णमुल से मुक्त होने पर धातु से लट्' आदि प्रत्यय भी होते हैं।
उदा०-(अग्रे) अग्रे भोजं व्रजति (णमुल्)। अग्रे भुक्त्वा व्रजति (क्त्वा)। पहले खाकर जाता है। अग्रे भुङ्क्ते ततो व्रजति । पहले खाता है तत्पश्चात् जाता है। (प्रथम) प्रथमं भोजं व्रजति (णमुल्) । प्रथमं भुक्त्वा व्रजति (क्त्वा)। प्रथम खाकर जाता है। प्रथमं भुङ्क्ते ततो व्रजति । प्रथम खाता है, तत्पश्चात् जाता है। (पूर्व) पूर्व भोजं व्रजति (णमुल्)। पूर्वं भुक्त्वा व्रजति (क्त्वा)। पूर्व खाकर जाता है। पूर्वं भुङ्क्ते ततो व्रजति। पूर्व खाता है, तत्पश्चात् जाता है। सिद्धि-भोजम्, भुक्त्वा, भुङ्क्ते पदों की सिद्धि पूर्ववत् है।
खमुञ्-प्रत्ययविधिः खमुञ् (आक्रोशे)
(८) कर्मण्याक्रोशे कृञः खमुञ्।२५ । प०वि०-कर्मणि ७।१ आक्रोशे ७ १ कृञ: ५।१ खमुञ् १।१। अनु०-समानकर्तृकयो:, पूर्वकाले इति चानुवर्तते । अन्वय:-समानकर्तृकयो: पूर्वकाले कर्मणि कृञो धातो: खमुञ् आक्रोशे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org