SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४७६ अर्थ:-समानकर्तृकयोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानात् कर्मण्युपपदे कृञ्धातोः परः खमुञ् प्रत्ययो भवति, आक्रोशे गम्यमाने । उदा०-चोरङ्कारमाक्रोशति । चोरोऽसि दस्युरसि, इत्याक्रोशति । आर्यभाषा-अर्थ- (समानकर्तृकयोः) समान कर्तावाले दो धातु अर्थों में से (पूर्वकाले) पूर्वकाल विषयक धात्वर्थ में विद्यमान तथा (कर्मणि) कर्म उपपद होने पर (कृञः) कृञ् (धातोः) धातु से परे (खमुञ्) खमुञ् प्रत्यय होता है (आक्रोशे ) यदि वहां आक्रोश (निन्दा) अर्थ की प्रतीति हो । पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०- -चोरङ्कारमाक्रोशति । तू चोर है ऐसा कहकर निन्दा करता है। सिद्धि-चोरङ्कारम् । चोर+अम्+कृ+खमुञ् । चोर+कार्+अ। चोर+मुम्+कार+अ । चोर + + कार्+अ । चोरङ्कार+सु । चोरङ्कारम् । यहां चोर कर्म उपपद होने पर 'डुकृञ् करणे' (तना० उ०) धातु से इस सूत्र से 'खमुञ्' प्रत्यय है। प्रत्यय के ञित् होने से 'अचो णिति' (७/२ । ११५ ) से 'कृ' धातु को वृद्धि होती है। प्रत्यय के खित्' होने से 'अरुर्द्विषदजन्तस्य मुम्' (६।३।६६ ) से 'चोर' शब्द को 'मुम्' आगम होता है। 'मोऽनुस्वारः' (८ | ३ | ३३) से 'म्' को अनुस्वार और 'अनुस्वारस्य ययि परसवर्ण:' (८।४।५७) से अनुस्वार - को परसवर्ण ङकार होता है। विशेष- कृञ्- यहां 'अनेकार्था हि धातवो भवन्ति' (महाभाष्य) के प्रमाण से कृञ् धातु उच्चारणार्थक है, करणार्थक नहीं । णमुल्प्रत्ययप्रकरणम् णमुल् (पूर्वकाले) (१) स्वादुमि णमुल् । २६ । प०वि० - स्वादुमि ७ । १ णमुल् १ ।१ । अनु०-समानकर्तृकयोः पूर्वकाले, कृञ् इति चानुवर्तते । अत्र 'स्वादुमि' इत्यर्थग्रहणं क्रियते । अन्वयः - समानकर्तृकयोः पूर्वकाले स्वादुमि कृञो धातोर्णमुल् । अर्थः-समानकर्तृकयोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानात्, स्वादु- अर्थेषु उपपदेषु कृञ्धातोः परो णमुल् प्रत्ययो भवति । उदा० - स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारं भुङ्क्ते । लवणङ्कारं भुङ्क्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy