SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ पाणिनीय-अष्टाध्यायी-प्रवचनम् स०- समानः कर्ता ययोर्धात्वर्थयोस्तौ - समानकर्तृकौ, तयो:समानकर्तृकयोः (बहुव्रीहिः) । पूर्वश्चासौ काल इति पूर्वकाल:, तस्मिन् - पूर्वकाले ( कर्मधारयः) । अनु० - क्त्वा इत्यनुवर्तते । अन्वयः-समानकर्तृकयोर्धात्वोः पूर्वकाले धातोः क्त्वा । अर्थः-समानकर्तृकयोर्धात्वर्थयोस्तत्र पूर्वकाले धात्वर्थे वर्तमानाद् धातोः ४७२ परः क्त्वा प्रत्ययो भवति । उदा० - भुक्त्वा व्रजति देवदत्तः । पीत्वा व्रजति यज्ञदत्तः । आर्यभाषा-अर्थ- (समानकर्तृकयोः) समान कर्तावाले दो धातु- अर्थों में से (पूर्वकाले) पूर्वकालविषयक धात्वर्थ में विद्यमान (धातोः) धातु से परे ( क्त्वा) क्त्वा प्रत्यय होता है। उदा० - भुक्त्वा व्रजति देवदत्तः । देवदत्त खाकर जाता है । पीत्वा व्रजति यज्ञदत्तः । यज्ञदत्त पीकर जाता है 1 सिद्धि - (१) भुक्त्वा । भुज् + क्त्वा । भुक्+त्वा । भुक्त्वा+सु । भुक्त्वा । यहां 'भुज्' धातु से इस सूत्र से 'क्त्वा' प्रत्यय है। प्रत्यय के कित्' होने से पूर्ववत् प्राप्त लघूपधगुण का प्रतिषेध होता है। 'चोः कुः' (८/२/३०) से 'भुज्' धातु के 'ज्' को कुत्व 'ग्' और 'खरि च' (८/४/५४) से 'ग्' को चर् 'क्' होता है। (२) पीत्वा । पा+क्त्वा । पी+त्वा । पीत्वा+सु। पीत्वा । यहां 'पापाने (भ्वा०प०) धातु से इस सूत्र से 'क्त्वा' प्रत्यय और 'घुमास्था०' (६/४/६६ ) से 'पा' के 'आ' को ईत्व होता है । विशेष- यहां 'भुज्' और 'व्रज्' धात्वर्थों का कर्ता एक (समान) देवदत्त है। इन दोनों धात्वर्थों में से 'भुज्' का धात्वर्थ पूर्वकाल में है और 'व्रज' का धात्वर्थ उत्तरकाल में है, अत: 'भुज्' धातु से क्त्वा प्रत्यय होता है। क्त्वाणमुल्प्रत्ययप्रकरणम् क्त्वा + णमुल् (आभीक्ष्ण्ये) - (५) आभीक्ष्ण्ये णमुल् च । २२ । । प०वि०-आभीक्ष्ण्ये ७।१ णमुल् १ ।१ च अव्ययपदम् । क्रियायाः पौनःपुन्यम्=आभीक्ष्ण्यम्, तस्मिन्-आभीक्ष्ण्ये । अनु० - समानकर्तृकयोः पूर्वकाले क्त्वा इति चानुवर्तते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy