________________
तृतीयाध्यायस्य चतुर्थः पादः
४६६ पुगन्तलघूपधस्य च' (७।३।८६) से प्राप्त लघूपध गुण का प्रतिषेध होता है। विसृपः-विसर्पण करना।
(२) वितृदः । यहां वि' उपसर्गपूर्वक उतृदिर् हिंसानादरयो:' (रुधा०उ०) धातु से इस सूत्र से पूर्ववत् कसुन्' प्रत्यय है। वितृद: हिंसा/अनादर करना।
विशेष-यहां विसृपः' और वितृदः' पदों की क्त्वातोसुन्कसुनः' (१।१ ।३९) से अव्ययसंज्ञा और पूर्ववत् 'सुप्' का लुक होता है।
क्त्वाप्रत्ययप्रकरणम् क्त्वा (प्राचां मते)
(१) अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ।१८। ।
प०वि०-अलंखल्वोः ७ ।२ प्रतिषेधयो: ७।२ प्राचाम् ६।३ क्त्वा ११ (लुप्तप्रथमा)।
__स०-अलं च खलु श्च तौ-अलं खलू, तयो:-अलंखल्वो: (इतरेतरयोगद्वन्द्व:)।
अनु०-छन्दसि, तुमर्थे, भावलक्षणे इति च सर्वं निवृत्तम् । अन्वयः-प्रतिषेधयोरलंखल्वोर्धातो: क्त्वा प्राचाम् ।
अर्थ:-प्रतिषेधार्थयोरलवल्वो: शब्दायोरुपपदयोर्धातो: पर: क्त्वा प्रत्ययो भवति, प्राचामाचार्याणां मतेन।
उदा०- (अलम्) अलं कृत्वा । अलं बाले रुदित्वा । (खलुः) खलु कृत्वा।
आर्यभाषा-अर्थ-(प्रतिषेधार्थयो:) निषेध अर्थक (अलंखल्वोः) अलम् और खलु शब्द उपपद होने पर (धातोः) धातु से (क्त्वा) क्त्वा प्रत्यय होता है (प्राचाम्) प्राग्देशीय आचार्यों के मत में।
उदा०-(अलम्) अलं कृत्वा । मत करना। अलं बाले रुदित्वा । हे बाले ! मत रोना। (खलु) खलु कृत्वा । मत करना।
सिद्धि-(१) कृत्वा । कृ+क्त्वा। कृ+त्वा। कृत्वा+सु । कृत्वा।
यहां कृ' धातु से इस सूत्र से क्त्वा' प्रत्यय है। प्रत्यय के कित्' होने से कृ' धातु को पूर्ववत् गुण नहीं होता है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org