SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४६६ पाणिनीय-अष्टाध्यायी-प्रवचनम् कृत्यार्थे (निपातनम्) (१०) अवचक्षे च।१५। प०वि०-अवचक्षे अव्ययपदम्, च अव्ययपदम् । अनु०-छन्दसि कृत्यार्थे इति चानुवर्तते। अन्वय:-छन्दसि कृत्यार्थेऽवचक्षे च। अर्थ:-छन्दसि विषये कृत्यप्रत्ययानामर्थेऽवचक्षे इति च निपात्यते । उदा०-रिपुणा नावचक्षे (यजु० १७ ।९३)। आर्यभाषा-अर्थ-(छन्दसि) वेदविषय में (कृत्यार्थे) कृत्यसंज्ञक प्रत्ययों के अर्थ में (अवचक्षे) अवचक्षे शब्द (च) भी निपातित हैं। उदा०-रिपुणा नावचक्षे । शत्रु के द्वारा न देखने योग्य। सिद्धि-अवचक्षे। यहां 'अव' उपसर्गपूर्वक चक्षिङ् व्यक्ताव्यां वाचि, अयं दर्शनेऽपि (अ०आ०) धातु से 'शेन्’ प्रत्यय निपातित है। 'शेन्' प्रत्यय के शित्' होने से तिशित् सार्वधातुकम्' (३।४।११३) से सार्वधातु संज्ञा होने से चक्षिङ: ख्या' (२।४।५४) से 'चक्षिङ्' के स्थान में 'ख्याञ्' आदेश नहीं होता है, क्योंकि ख्याञ् आदेश आर्धधातुक विषय में होता है। विशेष- 'अवचक्षे यहां कृन्मेजन्तः' (१।१।३८) से अव्ययसंज्ञा और पूर्ववत् सुप्' का लुक् होता है। तोसुन् (भावलक्षणे)(११) भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन्।१६ । प०वि०-भावलक्षणे ७।१ स्था-इण-कृञ्-वदि-चरि-हु-तमिजनिभ्य: ५।३ तोसुन् १।१। स०-भाव:=क्रिया। भावस्य लक्षणमिति भावलक्षणम्, तस्मिन्-भावलक्षणे (षष्ठीतत्पुरुषः)। स्थाश्च इण् च कृञ् च वदिश्च चरिश्च हुश्च तमिश्च जनिश्च ते स्था०जनयः, तेभ्य:-स्था०जनिभ्यः (इतरेतरयोगद्वन्द्व:)। अनु०-छन्दसि, तुमर्थे इति चानुवर्तते। अन्वयः-छन्दसि तुमर्थे भावलक्षणे स्थेण्जनिभ्यो धातुभ्यस्तोसुन्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy