________________
पाणिनीय-अष्टाध्यायी प्रवचनम्
सo - तोसुन् च कसुन् च तौ-तोसुन्कसुनौ ( इतरेतरयोगद्वन्द्वः) । अनु० - छन्दसि तुमर्थे इति चानुवर्तते । अन्वयः-छन्दसि तुमर्थे ईश्वरे धातोस्तोसुन्कसुनौ ।
अर्थ:- छन्दसि विषये तुमर्थे ईश्वर - शब्दे उपपदे धातोः परौ तोसुन्कसुनौ प्रत्ययौ भवतः ।
४६४
उदा०-(तोसुन्) ईश्वरोऽभिचरितोः । अभिचरितुमित्यर्थ: । (कसुन्) ईश्वरो विलिखः । विलिखितुमित्यर्थः । ईश्वरो वितृदः । वितर्दितुमित्यर्थः ।
आर्यभाषा-अर्थ- (छन्दसि ) वेदविषय में (तुमर्थे) तुमुन् प्रत्यय के भाव अर्थ में ( ईश्वरे ) ईश्वर शब्द उपपद होने पर ( धातोः ) धातु से परे (तोसुन्कसुनौ ) तोसुन् और कसुन् प्रत्यय होते हैं ।
उदा०- (तोसुन्) ईश्वरोऽभिचरितोः । अभिचरण के लिये ईश्वर (समर्थ) । (कसुन्) ईश्वरो विलिख: । विलेखन के लिये ईश्वर (समर्थ) । ईश्वरो वितृदः । हिंसा, अनादर के लिये ईश्वर (समर्थ) |
सिद्धि- (१) अभिचरितोः । अभि+चर्+तोसुन् । अभि+चर्+इट्+तोस् । अभिचरितोस्+सु | अभिचरितोः ।
यहां 'अभि' उपसर्गपूर्वक 'चर गतौं' (भ्वा०प०) धातु से इस सूत्र से 'तोसुन्' प्रत्यय है। 'आर्धधातुकस्येड्वलादेः' (७/२/३५) से प्रत्यय को 'इट्' आगम होता है। (२) विलिख: । वि + लिख्+कसुन् । वि+लिख्+अस् । विलिखिस् + सु । विलिखः । यहां 'वि' उपसर्गपूर्वक 'लिख अक्षरविन्यासे' (तु०प०) धातु से इस सूत्र से 'कसुन्' प्रत्यय है। प्रत्यय के कित् होने से पूर्ववत् गुण का प्रतिषेध होता है। (३) वितृदः । वि+तृद्+कसुन् । वि+तृद्+अस्। वितृदस्+सु । वितृदः । यहां 'वि' उपसर्गपूर्वक 'उतृदिर् हिंसानादरयो:' (रुधा०3०) धातु से पूर्ववत् 'कसुन्' प्रत्यय है।
विशेष- यहां सर्वत्र 'क्त्वातोसुन्कसुनः' (१1१1३९ ) से अव्ययसंज्ञा और पूर्ववत् 'सुप्' का लुक् होता है।
तवै-आदयः (कृत्यार्थे) -
(६) कृत्यार्थे तवैकेन्केन्यत्वनः | १४ | प०वि०-कृत्यार्थे ७।१ तवै-केन्-केन्य-त्वनः १।३।
स०-कृत्यानाम् अर्थ इति कृत्यार्थ:, तस्मिन् -कृत्यार्थे (षष्ठीतत्पुरुषः) । तवैश्च केन् च केन्यश्च त्वन् च ते तवैकेन्केन्यत्वनः (इतरेतरयोगद्वन्द्वः) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org