SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य चतुर्थः पादः वर्तमानकालः (स्वादेशः ) १. स भवान् अधीष्व अधीष्व इति २. तौ भवन्तौ अधीष्व अधीष्व इति ३. ते भवन्तोऽधीष्व अधीष्व इति ४. त्वं भवान् अधीष्व अधीष्व इति ५. युवां भवन्तौ अधीष्व अधीष्व इति ६. यूयं भवन्तोऽधीष्व अधीष्व इति यूयं भवन्तोऽधीष्वम् अधीष्वम् इति) ७. अहम् अधीष्व अधीष्व इति ८. आवाम् अधीष्व अधीष्व इति ९. वयम् अधीष्व अधीष्व इति भूतकालः १. स भवान् अधीष्व अधीष्व इति २. तौ भवन्तौ अधीष्व अधीष्व इति ३. ते भवन्तोऽधीष्व अधीष्व इति ४. त्वं भवान् अधीष्व अधीष्व इति ५. युवां भवन्तौ अधीष्व अधीष्व इति ६. यूयं भवन्तो अधीष्व अधीष्व इति ( यूयं भवन्तोऽधीध्वम् अधीध्वम् इति) ७. अहम् अधीष्व अधीष्व इति ८. आवाम् अधीष्व अधीष्व इति ९. वयम् अधीष्व अधीष्व इति Jain Education International सोऽधीते । तावधीयाते । तेऽधीयते । त्वमधीषे । १. स भवान् अधीष्व अधीष्व इति २. तौ भवन्तौ अधीष्व अधीष्व इति ३. ते भवन्तोऽधीष्व अधीष्व इति ४. त्वं भवान् अधीष्व अधीष्व इति ५. युवां भवन्तौ अधीष्व अधीष्व इति ६. यूयं भवन्तोऽधीष्व अधीष्व इति यूयं भवन्तोऽधीध्वम् अधीध्वम् इति) ७. अहम् अधीष्व अधीष्व इति ८. आवाम् अधीष्व अधीष्व इति ९. वयम् अधीष्व अधीष्व इति युवामधीयाथे । यूयमधीध्वे । यूयमधीध्वे । अहमधीये । आवामधीवहे । वयमधीमहे । वह पढ़ो - पढ़ो ऐसे पढ़ता है । वे दोनों पढ़ते हैं । सब पढ़ते हैं। तू पढ़ता है 1 तुम दोनों पढ़ते हो। तुम सब पढ़ते हो 1 भविष्यत्कालः तुम सब पढ़ते हो । मैं पढ़ता हूं । हम दोनों पढ़ते हैं हम सब पढ़ते हैं । (स्व-आदेशः) सोऽध्यगीष्ट । तावध्यगीषाताम् । तेऽध्यगीषत । त्वमध्यगीष्ठाः । युवामध्यगीषाथाम् । यूयमध्यगीढ्वम् । यूयमध्यगीढ्वम् । अहमध्यगीषि । आवामध्यगीष्वहि । वयमध्यगीष्महि । उसने पढ़ो - पढ़ो ऐसा पढ़ा। उन दोनों ने पढ़ा। उन सबने पढ़ा । तूने पढ़ा । (स्वादेशः ) ४५१ दोनों ने पढ़ा। तुम तुम सबने पढ़ा। तुम सबने पढ़ा। मैंने पढ़ा। हम दोनों ने पढ़ा । हम सबने काटा । सोऽध्येष्यते । तावध्येष्येते । तेऽध्येष्यन्ते । त्वमध्येष्यसे । युवामध्येष्येथे । यूयमध्येष्यध्वे । यूयमध्येष्यध्वे । तुम सब पढ़ोगे | मैं पढूंगा । अहमध्येष्ये । अवामध्येष्यावहे | हम दोनों पढ़ेंगे। वयमध्येष्यामहे । हम सब पढ़ेंगे । वह पढ़ो - पढ़ो ऐसे पढ़ेगा । वे दोनों पढ़ेंगे। वे सब पढ़ेंगे। तू पढ़ेगा । तुम दोनों पढ़ोगे | For Private & Personal Use Only तुम सब पढ़ोगे । www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy