SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४५० पाणिनीय-अष्टाध्यायी-प्रवचनम् वर्तमानकालः (हि-आदेशः) सलुनाति । तौ लुनीतः । तेलुनन्ति । त्वं लुनासि । १. स भवान् लुनीहि लुनीति इति २. तौ भवन्तौ लुनीहि लुनीहि इति ३. ते भवन्तौ लुनीहि लुनीहि इति ४. त्वं भवान् लुनीहि लुनीहि इति ५. युवां भवन्तौ लुनीहि लुनीहि इति ६. यूयं भवन्तो लुनीहि लुनीहि इति ( यूयं भवन्तो लुनीत लुनीत इति ) ७. अहं लुनीहि लुनीहि इति ८. आवां लुनीहि लुनीहि इति ९. वयं लुनीहि लुनीहि इति १. स भवान् लुनीहि लुनीहि इति २. तौ भवन्तौ लुनीहि लुनीहि इति ३. ते भवन्तो लुनीहि लुनीहि इति ४. त्वं भवान् लुनीहि लुनीहि इति ५. युवां भवन्तौ लुनीहि लुनीहि इति ६. युयं भवन्तो लुनीहि लुनीहि इति Jain Education International ( यूयं भवन्तो लुनीत लुनीत इति ) ७. अहं लुनीहि लुनीहि इति ८. आवां लुनीहि लुनीहि इति ९. वयं लुनीहि लुनीहि इति भूतकालः युवां लुनीथः । १. स भवान् लुनीहि लुनीहि इति २. तौ भवन्तौ लुनीहि लुनीहि इति ३. ते भवन्तो लुनीहि लुनीहि इति ४. त्वं भवान् लुनीहि लुनीह ५. युवां भवन्तौ लुनीहि लुनीहि इति ६. यूयं भवन्तो लुनीहि लुनीहि इति ( यूयं भवन्तो लुनीत लुनीत इति ) ७. अहं लुनीहि लुनीहि इति ८. आवां लुनीहि लुनीहि इति ९. वयं लुनीहि लुनीहि इति वह काटो काटो ऐसे काटता है। वे दोनों काटते हैं । वे सब काटते हैं। यूयं लुनीथ । यूयं लुनीथ । अहं लुनामि । आवां लुनीवः । वयं लुनीमः । (हि-आदेश:) तू काटता है। तुम दोनों काटते हो । तुम सब काटते हो । भविष्यत्कालः तुम सब काटते हो । मैं काटता हूं । हम दोनों काटते हैं। हम सब काटते हैं । सोऽलावीत् । उसने काटो काटो ऐसे काटा । तावलाविष्टाम् । उन दोनों ने काटा । उन सबने काटा । तूने काटा । तेऽलाविषुः । त्वमलावीः । युवामलाविष्टम् । तुम दोनों ने काटा । यूयमलाविष्ट । तुम सबने काटा । यूयमलाविष्ट । तुम सबने काटा । अहमलाविषम्। मैंने काटा। आवामलाविष्व । हम दोनों ने काटा। वयमलाविष्म । हम सबने काटा । (हि-आदेशः ) स लविष्यति । वह काटो काटो ऐसे काटेगा । तौ लविष्यतः । वे दोनों काटेंगे 1 तेलविष्यन्ति । वे सब काटेंगे । त्वं लविष्यसि । तू काटेगा। युवां लविष्यथः । तुम दोनों काटोगे | यूयं विष्यथ । तुम सब काटोगे । यूयं विष्यथ । तुम सब काटोगे । अहं लविष्यामि । मैं काटूंगा । आवां लविष्याव: हम दोनों काटेंगे । वयं विष्यामः । हम सब काटेंगे । For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy