SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४४७ तृतीयाध्यायस्य तृतीयः पादः सिद्धि-(१) मा कार्षीत् । यहां 'माङ्' उपपद होने पर 'डुकृञ करणे' (तना०उ०) धातु से इस सूत्र से वर्तमानकाल में लुङ्' प्रत्यय है। न माङ्योगे (६।४।७४) से यहां 'अट्' आगम नहीं होता है। शेष कार्य पूर्ववत् है (द्रष्टव्य ३।१।४४)। (२) मा हार्षीत् । पूर्ववत् (३।१।४४)। ल+लुङ् (माङि स्मोत्तरे) (१७) स्मोत्तरे लङ् च।१८६। प०वि०-स्मोत्तरे ७।१ लङ् ११ च अव्ययपदम्। स०-स्म उत्तरं यस्य स:-स्मोत्तरः, तस्मिन्-स्मोत्तरे (बहुव्रीहि:) । अनु०-वर्तमाने, लुङ् इति चानुवर्तते। अन्वय:-स्मोत्तरे माङि वर्तमाने धातोर्लङ् लुङ् च। अर्थ:-स्मोत्तरे माशब्दे उपपदे वर्तमाने काले धातोर्लङ् लुङ् च प्रत्ययो भवति। उदा०-(लङ्) मा स्म करोद् देवदत्त:। मा स्म हरद् यज्ञदत्त: । (लुङ्) मा स्म कार्षीद् देवदत्त: । मा स्म हार्षीद् यज्ञदत्तः । आर्यभाषा-अर्थ-(स्मोत्तरे) स्म शब्द जिसके उत्तर में है ऐसा (माङि) माङ् शब्द उपपद होने पर (वर्तमाने) वर्तमानकाल में (धातो:) धातु से (लङ्) लङ् (च) और (लुङ्) लुङ् प्रत्यय होता है। उदा०-(लङ्) मा स्म करोद् देवदत्तः । देवदत्त न करे। मा स्म हरद् यज्ञदत्तः । यज्ञदत्त हरण न करे। (लुङ्) मा स्म कार्षीद देवदत्त: । मा स्म हार्षीद यज्ञदत्तः। अर्थ पूर्ववत् है। सिद्धि-(१) मा स्म करोत् । यहां स्मोत्तर माङ् शब्द उपपद होने पर डुकृञ् करणे (तनाउ०) धातु से इस सूत्र से वर्तमानकाल में 'लङ्' प्रत्यय है। 'न मायोगे' (६।४।७४) से 'माङ्' के योग में 'अट्' आगम नहीं होता है। (२) मा स्म हरत् । हृञ् हरणे' (भ्वा०उ०) पूर्ववत्। (३) मा स्म कार्षीत् । यहां स्मोत्तर माङ् शब्द उपपद होने पर कृ' धातु से इस सूत्र से वर्तमानकाल में लुङ्' प्रत्यय है। 'न माङ्योगे (६।४।७४) से 'माङ्' के योग में 'अट्' आगम नहीं होता है। शेष कार्य पूर्ववत् है (द्रष्टव्य ३।१।४४)। (४) मा स्म हार्षीत् । हृञ् हरणे' (भ्वा० उ०) पूर्ववत् । इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीयाष्टाध्यायीप्रवचने तृतीयाध्यायस्य तृतीयः पादः समाप्तः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy