________________
तृतीयाध्यायस्य प्रथमः पादः
३३ अर्थ:-अमन्त्रे विषये इजादेर्गुरुमतश्च धातो: पर आम् प्रत्ययो भवति, लिटि प्रत्यये परत:, ऋच्छतिं वर्जयित्वा ।
उदा०-ईहाञ्चक्रे। ऊहाञ्चक्रे। अनृच्छ इति किम् ? आनर्छ।
आर्यभाषा-अर्थ-(अमन्त्रे) मन्त्र विषय को छोड़कर (इजादे:) इच् प्रत्याहार का अक्षर जिसके आदि में है और (गुरुमत:) गुरु अक्षरवाले (धातो:) धातु से परे (आम्) आम् प्रत्यय होता है, (लिटि) लिट् प्रत्यय परे होने पर परन्तु (अनृच्छ:) ऋच्छ धातु को छोड़कर।
उदा०-ईहाञ्चक्रे । उसने चेष्टा (प्रयत्न) की। ऊहाञ्चक्रे । उसने वितर्क किया। ऋच्छ धातु के इजादि और गुरुमान् होने पर भी आम् प्रत्यय नहीं होता है-आनर्छ। उसने गति की।
सिद्धि-(१) ईहाञ्चक्रे । 'ईह चेष्टायाम्' (भ्वा०आo)। (२) ऊहाञ्चक्रे। ऊह वितर्के' (भ्वा०आ०)। ईह और ऊह धातु के इजादि और गुरुमान् होने से लिट्लकार में इस सूत्र से आम् प्रत्यय होता है। सिद्धि कासाञ्चक्रे' (३।१।३५) के समान है। आम्
(३) दयायासश्च ।३७। प०वि०-दय-अय-आस: ५।१ च अव्ययपदम्।
स०-दयश्च अयश्च आस् च एतेषां समाहारो दयायास, तस्मात्-दयायास: (समाहारद्वन्द्व:) ।
अनु०-धातो:, अमन्त्रे, आम्, लिटि इति चानुवर्तते। अन्वय:-अमन्त्रे दयायासश्च धातोराम् लिटि ।
अर्थ:-अमन्त्रे विषये दय-अय-आस्भ्यश्च धातुभ्य: पर आम् प्रत्ययो भवति लिटि प्रत्यये परत:।।
उदा०-(दय) दयाञ्चक्रे । (अय) पलायाञ्चक्रे। (आस्) आसाञ्चक्रे ।
आर्यभाषा-अर्थ- (अमन्त्रे) मन्त्र विषय को छोड़कर (दयायास:) दय, अय, आस, (धातो:) धातुओं से (च) भी परे (आम्) आम् प्रत्यय होता है (लिटि) लिट् प्रत्यय परे होने पर।
उदा०-(दय) दयाञ्चक्रे । उसने दान आदि किया। (अय) पलायाञ्चक्रे । उसने पलायन किया। (आस्) आसाञ्चक्रे । वह बैठ गया।
सिद्धि-(१) दयाञ्चक्रे । 'दय दानगतिरक्षणहिंसादानेषु' (भ्वा०प०) धातु से इस सूत्र से 'लिट्' लकार में आम् प्रत्यय है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org