________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
उदा०- (कास्) कासाञ्चक्रे । ( प्रत्ययान्तः ) लोलूयाञ्चक्रे । आर्यभाषा-अर्थ-(अमन्त्रे) मन्त्र विषय को छोड़कर (कास) कास् धातु और ( प्रत्ययात्) प्रत्ययान्त धातु से परे (आम्) आम् प्रत्यय होता है (लिटि) लिट् प्रत्यय परे होने पर ।
३२
उदा०
- (कास) कासाञ्चक्रे | उसने निन्दित शब्द किया = खांसा | ( प्रत्ययान्त) लोलूयाञ्चक्रे । उसने बार-बार - लवन क्रिया = लावणी की।
सिद्धि-(१) कासाञ्चक्रे । कास्+लिट् । कास्+आम्+लि। कास्+आम्+० । कासाम्+सु । कासाम्+0। कासाम् । कासाम् +कृ+लिट् । कासाम् +कृ+कृ+त । कासाम्+क+कृ+एश् । कासाम्+च+कृ+ए। कासाञ्चक्रे ।
यहां 'कासृ शब्दकुत्सायाम्' (भ्वा०आ०) धातु से 'परोक्षे लिट्' (३ । २ । ११५) से 'लिट्' प्रत्यय है । 'लिट्' परे होने पर इस सूत्र से 'आम्' प्रत्यय होता है। 'आम्' प्रत्यय के कृत् होने से कृत्तद्धितसमासाश्च' ( १/२ ।४६ ) से प्रातिपदिक संज्ञा होकर 'सु' उत्पत्ति होती है। 'कृन्मेजन्तश्च' ( १ | १ | ३८ ) से अव्यय संज्ञा होने से 'अव्ययादाप्सुपः ' (२।४।८२) से सु' का 'लुक्' और 'आम:' (२।४।८१) से लि (लिट्) का लुक् होता है । कृञ् चानुप्रयुज्यते लिटि' (३1१1४०) से कृञ्' का अनुप्रयोग होता है । लिटि धातोरनभ्यासस्य' (६।१।८) से 'कृ' धातु को द्वित्व, 'उरत' (७/४/६६ ) से अभ्यास के ऋ को अकार और 'कुहोश्चुः' (७।४।६२) से अभ्यास के क् को चकार आदेश होता है। (२) लोलूयाञ्चक्रे । 'लूञ् छेदने' (क्रया० उ० ) धातु से 'धातोरेकाचो हलादे: क्रियासमभिहारे यङ् (३।१।२२) से 'यङ्' प्रत्यय और यङन्त 'लोलूय' धातु से इस सूत्र से लिट्लकार में 'आम्' प्रत्यय होता है।
विशेष-अमन्त्र कहने से यहां ब्राह्मणग्रन्थ और लौकिक संस्कृतभाषा में आम्-प्रत्यय का विधान है, वेद में 'आम्' प्रत्यय नहीं होता है।
आम्
(२) इजादेश्च गुरुमतोऽनृच्छः । ३६ ।
प०वि०-इजादे: ५ ।१ च अव्ययपदम्, गुरुमत: ५ । १ अनृच्छ: ५ । १ । सo - इच् आदिर्यस्य स इजादि:, तस्मात् - इजादे: ( बहुव्रीहि: ) । गुरु अस्मिन्नस्तीति गुरुमान्, तस्मात् - गुरुमत: ( तद्धितो मतुप्प्रत्ययः) । न ऋच्छ् इति अनृच्छ तस्मात् - अनृच्छ: ( नञ्तत्पुरुषः ) ।
अनु०-धातोः, अमन्त्रे, आम्, लिटि इति चानुवर्तते । अन्वयः - अमन्त्रे इजादेर्गुरुमतश्च धातोराम्, लिटि अनृच्छः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org