________________
४४४
पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-(१) करणीय आदि पदों की सिद्धि पूर्ववत् है। (२) देयम् । दा+यत् । दी+य। दे+य। देय+सु । देयम्।
यहां डुदाञ् दाने (जु०उ०) धातु से इस सूत्र से आधमर्ण्य अर्थ में 'अचो यत्' (३।१।९६) से यत्' प्रत्यय है। 'ईद् यति' (६।४।६५) से 'दा' के 'आ' को ईत्व और उसे सार्वधातुकार्धधातुकयो:' (७ ।३।८४) से गुण होता है। लिङ्+कृत्याः (शक्नोत्यर्थे)
(१३) शकि लिङ् च।१७२। प०वि०-शकि ७।१ लिङ् ११ च अव्ययपदम् । अनु०-वर्तमाने, कृत्या इति चानुवर्तते। अन्वय:-शकि वर्तमाने धातोर्लिङ् कृत्याश्च ।
अर्थ:-शक्नोति-विशिष्टेऽर्थे वर्तमाने काले धातो: परे लिङ्, कृत्यसंज्ञकाश्च प्रत्यया भवन्ति ।
उदा०-(लिङ्) भवान् खलु भारं वहेत्। (कृत्यः) भवता खलु भारो वोढव्य:, वहनीय:, वाह्यो वा।
आर्यभाषा-अर्थ-(शकि) शक्नोति अर्थ से विशिष्ट (वर्तमाने) वर्तमानकाल में (धातो:) धातु से (लिङ्) लिङ् (च) और (कृत्याः) कृत्यसंज्ञक प्रत्यय होते हैं।
उदा०-(लिङ्) भवान् खलु भारं वहेत् । आप भार वहन कर सकते हो। (कृत्य) भवता खलु भारो वोढव्यः, वहनीय:, वाह्यो वा। आपके द्वारा भार वहन किया जा सकता है।
सिद्धि-(१) वहेत् । यहां वह प्रापणे (भ्वा०प०) इस शक्नोति अर्थ से विशिष्ट धातु से इस सूत्र से वर्तमानकाल में लिङ् प्रत्यय है।
(२) वोढव्य' आदि पदों की सिद्धि' पूर्ववत् है। लिङ्+लोट् (आशिषि): (१४) आशिषि लिङ्लोटौ।१७३।
प०वि०-आशिषि ७।१ लिङ्-लोटौ १।२। स०-लिङ् च लोट् च तौ-लिङ्लोटौ (इतरेतरयोगद्वन्द्वः)। अनु०-वर्तमाने इत्यनुवर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org