________________
तृतीयाध्यायस्य तृतीयः पादः
४४१
उदा०-(कालः) कालो यद् भुञ्जीत भवान् । ( समयः ) समयो यद् भुञ्जीत भवान् । (विला) वेला यद् भुञ्जीत भवान् ।
आर्यभाषा - अर्थ - (यदि) यद् शब्द सहित (कालसमयवेलासु) काल, समय, वेला शब्द उपपद होने पर (वर्तमाने) वर्तमानकाल में (धातो:) धातु से परे (लिङ्) लिङ् प्रत्य होता है।
उदा०- (काल) कालो यद् भुञ्जीत भवान् । काल है कि आप भोजन करें । (समय) समयो यद् भुञ्जीत भवान् । समय है कि आप भोजन करें। (वला) वेला य भुञ्जीत भवान् । वेला है कि आप भोजन करें। वेला= समय |
सिद्धि - (१) भुञ्जीत । पूर्ववत् ।
कृत्याः+तृच्+लिङ् (अर्हार्थे) -
(१०) अर्ह कृत्यतृचश्च । १६६ ।
प०वि० - अर्ह ७ । १ कृत्य - तृचः १ । ३ च अव्ययपदम् । स०- कृत्याश्च तृच् च ते कृत्यतृच: ( इतरेतरयोगद्वन्द्वः) । अनु०-वर्तमाने लिङ् इति चानुवर्तते ।
अन्वयः - अर्हे वर्तमाने धातोः कृत्यतृचो लिङ् च ।
अर्थ:- अर्हे कर्तरि वाच्ये वर्तमाने काले धातोः परे कृत्यसंज्ञकाः, तृच्, लिङ् च प्रत्यया भवन्ति ।
उदा०- (कृत्याः) भवता खलु कन्या वोढव्या, वहनीया, वाह्या वा । (तृच्) भवान् खलु कन्याया वोढा । (लिङ्) भवान् खलु कन्यां वहेत् ।
आर्यभाषा-अर्थ- (अर्हे) योग्य कर्ता वाच्य होने पर (वर्तमाने) वर्तमानकाल में (धातोः) धातु से परे (कृत्यतृचः) कृत्यसंज्ञक, तृच् (च) और (लिङ्) लिङ् प्रत्यय होते हैं । उदा०- - ( कृत्य) भवता खलु कन्या वोढव्या, वहनीया, वाह्या वा । आप कन्या से विवाह करने के योग्य हैं। (तृच्) भवान् खलु कन्याया वोढा । आप कन्या से विवाह करने की योग्यतावाले हैं। (लिङ्) भवान् खलु कन्यां वहेत् । आप कन्या से विवाह कर सकते हैं।
सिद्धि- (१) वहनीया। यहां 'वह प्रापणे' (भ्वा०प०) धातु से इस सूत्र से 'अहं' (योग्य) अर्थ में 'तव्यत्तव्यानीयर:' ( ३ | १|९६ ) से कृत्यसंज्ञक अनीयर् प्रत्यय है। (२) वोढव्या । वढ्+तव्य । वढ्+तव्य । वद्+धव्य । वढ्+ढव्य +1 व०+ढव्य । वो+ढव्य । वोढव्य+टाप् । वोढव्य+आ। वोढव्या+सु । वोढव्या ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org