SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ४४१ उदा०-(कालः) कालो यद् भुञ्जीत भवान् । ( समयः ) समयो यद् भुञ्जीत भवान् । (विला) वेला यद् भुञ्जीत भवान् । आर्यभाषा - अर्थ - (यदि) यद् शब्द सहित (कालसमयवेलासु) काल, समय, वेला शब्द उपपद होने पर (वर्तमाने) वर्तमानकाल में (धातो:) धातु से परे (लिङ्) लिङ् प्रत्य होता है। उदा०- (काल) कालो यद् भुञ्जीत भवान् । काल है कि आप भोजन करें । (समय) समयो यद् भुञ्जीत भवान् । समय है कि आप भोजन करें। (वला) वेला य भुञ्जीत भवान् । वेला है कि आप भोजन करें। वेला= समय | सिद्धि - (१) भुञ्जीत । पूर्ववत् । कृत्याः+तृच्+लिङ् (अर्हार्थे) - (१०) अर्ह कृत्यतृचश्च । १६६ । प०वि० - अर्ह ७ । १ कृत्य - तृचः १ । ३ च अव्ययपदम् । स०- कृत्याश्च तृच् च ते कृत्यतृच: ( इतरेतरयोगद्वन्द्वः) । अनु०-वर्तमाने लिङ् इति चानुवर्तते । अन्वयः - अर्हे वर्तमाने धातोः कृत्यतृचो लिङ् च । अर्थ:- अर्हे कर्तरि वाच्ये वर्तमाने काले धातोः परे कृत्यसंज्ञकाः, तृच्, लिङ् च प्रत्यया भवन्ति । उदा०- (कृत्याः) भवता खलु कन्या वोढव्या, वहनीया, वाह्या वा । (तृच्) भवान् खलु कन्याया वोढा । (लिङ्) भवान् खलु कन्यां वहेत् । आर्यभाषा-अर्थ- (अर्हे) योग्य कर्ता वाच्य होने पर (वर्तमाने) वर्तमानकाल में (धातोः) धातु से परे (कृत्यतृचः) कृत्यसंज्ञक, तृच् (च) और (लिङ्) लिङ् प्रत्यय होते हैं । उदा०- - ( कृत्य) भवता खलु कन्या वोढव्या, वहनीया, वाह्या वा । आप कन्या से विवाह करने के योग्य हैं। (तृच्) भवान् खलु कन्याया वोढा । आप कन्या से विवाह करने की योग्यतावाले हैं। (लिङ्) भवान् खलु कन्यां वहेत् । आप कन्या से विवाह कर सकते हैं। सिद्धि- (१) वहनीया। यहां 'वह प्रापणे' (भ्वा०प०) धातु से इस सूत्र से 'अहं' (योग्य) अर्थ में 'तव्यत्तव्यानीयर:' ( ३ | १|९६ ) से कृत्यसंज्ञक अनीयर् प्रत्यय है। (२) वोढव्या । वढ्+तव्य । वढ्+तव्य । वद्+धव्य । वढ्+ढव्य +1 व०+ढव्य । वो+ढव्य । वोढव्य+टाप् । वोढव्य+आ। वोढव्या+सु । वोढव्या । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy