SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४३८ पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-प्रैषातिसर्गप्राप्तकालेष्वर्थेषु धातो: परे ऊर्ध्वमौहूर्तिके वर्तमाने काले लोट् कृत्यसंज्ञका लिङ् च प्रत्यया भवन्ति । उदा०-(लोट) प्रेषित:, अतिसृष्ट:, प्राप्तकालो वा ऊर्ध्वं मुहूर्ताद् भवान् कटं करोतु। (कृत्या:) प्रेषितेन, अतिसृष्टेन, प्राप्तकालेन वा ऊर्ध्वं मुहूर्ताद् भवता कट: करणीयः, कर्तव्यः, कृत्य:, कार्यो ता। (लिङ्) प्रेषित:, अतिसृष्ट: प्राप्तकालो वा ऊर्ध्वं मुहूर्ताद् भवान् कटं कुर्यात् । आर्यभाषा-अर्थ- (प्रेषातिसर्गप्राप्तकालेषु) प्रेरणा करना, कामचारपूर्वक आज्ञा देना और समय आना अर्थ में (धातो:) धातु से परे (ऊर्ध्वमौहर्तिके) एक मुहूर्त के पश्चात् (वर्तमाने) वर्तमानकाल में (लोट्) लोट् (कृत्याः) कृत्यसंज्ञक (च) और (लिङ्) लिङ् प्रत्यय होते हैं। उदा०-(लोट्) प्रेषितः, अतिसृष्टः, प्राप्तकालो वा ऊर्ध्वं मुहूर्ताद् भवान् कटं करोतु । प्रेरित, स्वेच्छापूर्वक वा समय आने पर आप एक मुहूर्त के पश्चात् चटाई बनाओ। (कृत्य) प्रेषितेन, अतिसृष्टेन, प्राप्तकालेन वा ऊर्ध्वं मुहूर्ताद् भवता कट: करणीय:, कर्तव्यः कृत्य:, कार्यो वा । प्रेरित, स्वेच्छापूर्वक वा समय आने पर एक मुहूर्त के पश्चात् आपको चटाई बनानी चाहिये। (लिङ्) प्रेषितः, अतिसृष्टः, प्राप्तकालो वा ऊर्ध्वं मुहूर्ताद् भवान् कटं कुर्यात् । प्रेरित, स्वेच्छापूर्वक वा समय आने पर आप एक मुहूते के पश्चात् चटाई बनावें। मुहूर्त=४८ मिनट। सिद्धि-(१) करोतु, (२) करणीयः, (३) कुर्यात् आदि सिद्धियां पूर्ववत् हैं। लोट् (प्रैषादिषु) (६) स्मे लोट् ।१६५ । प०वि०-स्मे ७१ लोट् १।१। अनु०-वर्तमाने, प्रैषातिसर्गप्राप्तकालेषु, ऊध्वमौहूर्तिके इति चानुवर्तते। अन्वयः-प्रैषातिसर्गप्राप्तकालेषु स्मे, ऊर्ध्वमौहूर्तिके वर्तमाने धातोर्लोट् । अर्थ:-प्रैषातिसर्गप्राप्तकालेष्वर्थेषु स्म-शब्दे उपपदे ऊर्ध्वमौहूर्तिके वर्तमाने काले धातो: परो लोट् प्रत्ययो भवति । उदा०-प्रेषित:, अतिसृष्टः, प्राप्तकालो वा ऊर्ध्वमुहूर्ताद् भवान् कटं करोतु स्म, ग्रामं गच्छतु स्म, माणवकमध्यापयतु स्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy