________________
तृतीयाध्यायस्य तृतीयः पादः
४३३ उदा०-(लिङ्) इच्छेत् देवदत्तः । देवदत्त चाहता है। (लट्) इच्छति देवदत्तः। देवदत्त चाहता है। (लिङ्) कामयेत् यज्ञदत्तः । यज्ञदत्त कामना करता है। कामयते यज्ञदत्तः । यज्ञदत्त कामना करता है।
सिद्धि-(१) इच्छेत् । इष्+लिङ्। इष्+यासुट्+तिम्। इष्+यास्+सुद्+त्। इष्+शप्+या+स्+त् । इष्+अ+या+o+त् । इष्+अ+इय्+त् । इच्छ्+अ+इ+त्। इच्छेत् ।
यहां इषु इच्छायाम्' (भ्वा०प०) धातु से इस सूत्र से वर्तमानकाल में 'लिङ्' प्रत्यय है। यहां 'यासुट् परस्मैपदेषूदात्तो ङिच्च' (३।४।१०३) से यासुट्' आगम, सुतियो:' (३।४।१०७) से 'सुट' आगम, कर्तरि शप्' (३।१।६८) से शप्' विकरण प्रत्यय, लिङ: सलोपोऽनन्त्यस्य' (७।२।७९) से यासुट्' और सुट्' के स्' का लोप, अतो येय:' (७/२।३) से या' को 'इय्' आदेश, लोपो व्योर्वलि (६।११६४) से य' का लोप होता है। इषुगमियमां छ:' (७।३।७७) से 'इष्' के 'ए' को 'छ’ आदेश होता है।
(२) इच्छति। यहां पूर्वोक्त इष्' धातु से विकल्प पक्ष में वर्तमाने लट्' (३।२।१२३) से लट' प्रत्यय है।
(३) कामयेत। यहां 'कम् कान्तौ' (भ्वा०आ०) धात से प्रथम 'कमेर्णिदि (३।१।३०) से णिङ्' प्रत्यय और णिजन्त कामि' धातु से इस सूत्र से वर्तमानकाल में लिङ्' प्रत्यय है। शेष कार्य इच्छेत्' के समान है।
(४) कामयते । पूर्वोक्त कामि, धातु से विकल्प पक्ष में वर्तमाने लट्' (३।२।१२३) से 'लट्' प्रत्यय है। लिङ् (विध्यादिषु)(२) विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्।१६१।
प०वि०-विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-सम्प्रश्न-प्रार्थनेषु ७।३ लिङ् १।१।
स०-विधिश्च निमन्त्रणं च आमन्त्रणं च अधीष्टं च सम्प्रश्नश्च प्रार्थनं च तानि-विधि०प्रार्थनानि, तेषु-विधिप्रार्थनेषु (इतरेतरयोगद्वन्द्वः)।
अनु०-वर्तमाने इत्यनुवर्तते। अन्वय:-विधि०प्रार्थनषु वर्तमाने धातोर्लिङ् । अर्थ:-विध्यादिष्वर्थेषु धातो: परो वर्तमाने काले लिङ् प्रत्ययो भवति।
उदा०-(१) विधि:=प्रेरणम् (आज्ञापनम्) कटं कुर्याद् देवदत्तः । ग्रामं भवान् आगच्छेत्। (२) निमन्त्रणम्=नियोगकरणम्। इह भवान्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org