SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ४३१ यहां पूर्वोक्त 'भुज्' धातु से इस सूत्र से लोट्' प्रत्यय है । 'टित आत्मनेपदानां टेरें (३।४।७९) से एत्व और उसे 'आमेत:' ( ३ | ४ /९०) से 'आम्' आदेश होता है। शेष कार्य 'भुञ्जीत' (३ । ३ । १५३) के समान है। तुमुन् (भविष्यति ) - (४६) समानकर्तृकेषु तुमुन् । १५८ । प०वि०-समान-कर्तृकेषु ७।३ तुमुन् १।१। स०-समानः कर्ता येषां ते समानकर्तृका:, तेषु - समानकर्तृकेषु ( बहुव्रीहि: ) । अनु० - इच्छार्थेषु इत्यनुवर्तते । अन्वयः-समानकर्तृकेषु इच्छार्थेषु धातोस्तुमुन् । अर्थः-समानकर्तृकेषु इच्छार्थेषु धातुषु उपपदेषु धातोः परस्तुमुन् प्रत्ययो भवति । उदा०-इच्छति भोक्तुं देवदत्तः । कामयते भोक्तुं यज्ञदत्तः । आर्यभाषा - अर्थ - (समानकर्तृकेषु) समान कर्तावाले (इच्छार्थेषु) इच्छार्थक धातुओं के उपपद होने पर ( धातो:) धातु से परे (तुमुन् ) तुमुन् प्रत्यय होता है । उदा० - इच्छति भोक्तुं देवदत्तः । देवदत्त भोजन करना चाहता है। कामयते भोक्तुं यज्ञदत्तः । यज्ञदत्त भोजन की कामना करता है । सिद्धि - भोक्तुम् । भुज् + तुमुन् । भुज्+तुम्। भोज्+तुम् । भोग्+तुम् । भोक्+तुम् । भोक्तुम्+ सु । भोक्तुम् । 1 यहां 'भुज पालनाभ्यवहारयो:' (रुधा०आ०) धातु से इस सूत्र से तुमुन् प्रत्यय है। इच्छति धातु और 'भुज्' धातु का देवदत्त कर्ता समान है। 'पुगन्तलघूपधस्य च (७/३/८६ ) से 'भुज्' धातु को लघूपध गुण होता है। 'चोः कुः' (८/२/३०) से 'भुज्' धातु 'के 'ज्' को 'ग्' और 'खरि च' (८/४/५४) से 'ग्' को चर् 'क्' होता है । लिङ् (भविष्यति ) - (४७) लिङ् च । १५६ । प०वि० - लिङ् १ । १ च अव्ययपदम् । अनु०-इच्छार्थेषु, समानकर्तृकेषु इति चानुवर्तते । अन्वयः-समानकर्तृकेषु इच्छार्थेषु धातोर्लिङ् च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy