SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४३० पाणिनीय-अष्टाध्यायी-प्रवचनम् उदा०-दक्षिणेन चेद् यायान्न शकटं पर्याभवेत् (लिङ्)। यदि वह दक्षिण के मार्ग से जायेगा तो गाड़ी नहीं टूटेगी। दक्षिणेन चेद् यास्यति न शकटं पर्याभविष्यति (लुट्) । अर्थ पूर्ववत् है। यहां दक्षिण-मार्ग से जाना हेतु और गाड़ी न टूटना हेतुमान् (फल) है। सिद्धि-(१) यायात् । यहां या प्रापणे (अदा०प०) धातु से इस सूत्र से हेतु अर्थ में लिङ्' प्रत्यय है। (२) पर्याभवेत् । यहां परि-आङ् उपसर्गपूर्वक 'भू सत्तायाम् (भ्वा०प०) धातु से इस सूत्र से हेतुमत्' (फल) अर्थ में लिङ्' प्रत्यय है। (३) यास्यति। यहां पूर्वोक्त 'या' धातु से विकल्प पक्ष में लुट् शेषे च' (३।३।१३) से भविष्यत्काल में हेतु अर्थ में लुट्' प्रत्यय है। (४) पर्याभविष्यति। यहां परि-आङ् उपसर्गपूर्वक 'भू सत्तायाम् (भ्वा०प०) धातु से विकल्प पक्ष में पूर्ववत् हेतुमान् अर्थ में लुट्' प्रत्यय है। लिङ्+लोट् (भविष्यति) (४५) इच्छार्थेषु लिङ्लोटौ।१५७ । प०वि०-इच्छार्थेषु ७ ।३ लिङ्-लोटौ १।२ । स०-इच्छा अर्थो येषां ते-इच्छार्थाः, तेषु-इच्छार्थेषु (बहुव्रीहिः) । लिङ् च लोट् च तौ-लिङ्लोटौ (इतरेतरयोगद्वन्द्व:) । अर्थ:-इच्छार्थेषु धातुषु उपपदेषु धातो: परौ लिङ्लोटौ प्रत्ययौ भवत:। उदा०-(लिङ्) इच्छामि भुञ्जीत भवान् । कामये भुञ्जीत भवान् । (लोट) इच्छामि भुक्तां भवान् । कामये भुक्तां भवान् । आर्यभाषा-अर्थ-(इच्छार्थेषु) इच्छा अर्थक धातु उपपद होते पर (धातोः) धातु से परे (लिङ्लोटौ) लिङ् और लोट् प्रत्यय होते हैं। उदा०-(लिङ्) इच्छामि भुञ्जीत भवान् । कामये भुजीत भवान् । मैं चाहता हूं कि आप भोजन करें। (लोट्) इच्छामि भुङ्क्तां भवान् । कामये भुङ्क्तां भवान् । अर्थ पूर्ववत् है। सिद्धि-(१) भुञ्जीत । पूर्ववत् । (२) भुङ्क्ताम् । भु+लोट् । भु श्नम् +त। भुन्+ते। भु क्+ताम् । भुक्ताम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy