SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ तृतीयाध्यायस्य तृतीयः पादः ४२६ उदा०-सम्भावयामि भुञ्जीत भवान् । अवकल्पयामि भुञ्जीत भवान् (लिङ्) । सम्भावयामि भोक्ष्यते भवान् अवकल्पयामि भोक्ष्यते भवान् (लृट्) । आर्यभाषा - अर्थ - (अयदि) यद् शब्द को छोड़कर ( सम्भावनवचने) सम्भावनवाची (धातौ) क्रिया उपपद होने पर ( सम्भावने) सम्भावना अर्थ में विद्यमान (धातोः ) धातु से परे (विभाषा) विकल्प से लिङ् ) लिङ् प्रत्यय होता है ( चत्) चेत् यदि वह सम्भावना (अलम्) अलमात्मक=पर्याप्ति अर्थक हो, (सिद्धाप्रयोगे) और वहां 'अलम्' शब्द का अप्रयोग सिद्ध हो। उदा०-सम्भावयामि भुञ्जीत भवान् । अवकल्पयामि भुञ्जीत भवान् (लिङ्) । मैं सम्भावना करता हूं कि आप भोजन कर सकेंगे । सम्भावयामि भोक्ष्यते भवान् । अवकल्पयामि भोक्ष्यते भवान् (लृट्) । अर्थ पूर्ववत् है । सिद्धि - (१) भुञ्जीत । पूर्ववत् । (२) भोक्ष्यते। यहां पूर्वोक्त 'भुज्' धातु से 'लृट् शेषे च' (३ । ३ । १३) से भविष्यत्काल में विकल्प पक्ष में 'लृट्' प्रत्यय है. / लिङ्+लृट् (भविष्यति) (४४) हेतुहेतुमतोर्लिङ् । १५६ । प०वि० - हेतु - हेतुमतोः ७ । २ लिङ् १ । १ । सo - हेतुश्च हेतुमाँश्च तौ - हेतुहेतुमन्तौ तयो: - हेतुहेतुमतो: (इतरेतरयोगद्वन्द्वः) । हेतु: कारणम् । हेतुमत्=फलम् । अनु० - विभाषा इत्यनुवर्तते । अन्वयः - हेतुहेतुमतोर्धातोर्विभाषार्लिङ् । 7 अर्थ :- हेतौ हेतुमति चार्थे वर्तमानाद् धातोः परो विकल्पेन लिङ् प्रत्ययो भवति । उदा० - दक्षिणेन चेद् यायान्न शकटं पर्याभवेत् (लिङ्) । दक्षिणेन चेद् यास्यति न शाकटं पर्याभविष्यति (लृट्) । अत्र दक्षिणेन यानं हेतु:, अपर्याभवनं च हेतुमत् (फलम् ) वर्तते । आर्यभाषा-अर्थ- (हेतुहेतुमतो :) हेतु और हेतुमान् अर्थ में विद्यमान (धातोः ) धातु से परे (विभाषा) विकल्प से (लिङ्) लिङ् प्रत्यय होता है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy