SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ लृट् ( कालत्रये ) - तृतीयाध्यायस्य तृतीयः पादः (३६) शेषे लृडयदौ । १५१ । प०वि०-शेषे ७।१ लृट् १ ।१ अयदौ ७ । १ । स०-न यदिरिति अयदि:, तस्मिन् - अयदौ ( नञ्तत्पुरुषः ) । अनु० - चित्रीकरणे इत्यनुवर्तते । अन्वयः - अयदौ शेषे धातोर्लट् चित्रीकरणे । अर्थ:-यदिशब्दवर्जिते शेषे उपपदे धातोः परो लृट् प्रत्ययो भवति चित्रीकरणे गम्यमाने । यच्चयत्राभ्यामन्यः शब्दः शेष: I उदा०-अन्धो नाम पर्वतमारोक्ष्यति, आश्चर्यमेतत् । बधिरो नाम व्याकरणमध्येष्यते, चित्रमेतत् । ४२५ आर्यभाषा-अर्थ- (अयदौ) यदि शब्द से भिन्न ( शेषे ) शेष उपपद होने पर (धातो:) धातु से परे (लृट्) लृट् प्रत्यय होता है (चित्रीकरणे ) यदि वहां आश्चर्य अर्थ की प्रतीति हो। यच्च और यत्र से भिन्न शब्द शेष है। उदा० - अन्धो नाम पर्वतमारोक्ष्यति, आश्चर्यमेतत् । एक अन्धा पहाड़ पर चढ़ता है/ चढ़ा / चढ़ेगा यह आश्चर्य की बात है । बधिरो नाम व्याकरणमध्येष्यते, चित्रमेतत् । एक बहरा व्याकरणशास्त्र पढ़ता है/पढ़ा/पढ़ेगा, यह विचित्र बात है। सिद्धि - (१) आरोक्ष्यति । आङ्+रुह्+लृट् । आ+रुह्+स्य+तिप् । आ+रुद्+स्य+ति । आ+रुक् + ष्य+ति । आ+रोक्+ष्य+ति । आरोक्ष्यति । सूत्र यहां ‘आङ्’ उपसर्गपूर्वक ‘रुह बीजजन्मनि प्रादुर्भावे च' (भ्वा०प०) धातु से इस से अन्ध शब्द उपपद होने पर आश्चर्य अर्थ की प्रतीति में कालसामान्य में लृट् प्रत्यय है । 'हो ढ: ' (८ 1२ 1३१) से 'रूह' धातु के 'ह' को 'द्' 'षढो: क: सिं' (८/२/४१) से 'द' को 'क्' और 'आदेशप्रत्यययोः' (८ । ३ । ५९) से षत्व होता है । (२) अध्येष्यते । अधि+इङ्+लृट् । अधि+इ+स्य+त । अधि+ए+ष्य+ते। अध्येष्यते। यहां 'अधि' उपसर्गपूर्वक 'इङ् अध्ययने' (अदा०आ०) धातु से इस सूत्र से पूर्ववत् 'लृट्' प्रत्यय है । 'सार्वधातुकार्धधातुकयोः' (७ । ३ । ८४) से 'इङ्' धातु को गुण और पूर्ववत् षत्व होता है। लिङ् (भविष्यति) - (४०) उताप्योः समर्थयोर्लिङ् । १५२ । प०वि०-उत- अप्योः ७ । २ समर्थयोः ७ । २ लिङ् १ । १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy