SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ ४२४ पाणिनीय-अष्टाध्यायी-प्रवचनम् सिद्धि-(१) याजयेत् । पूर्ववत् (३।३।१४८)। (२) अयाजयिष्यत् । पूर्ववत् । लिङ् (कालत्रये) (३७) चित्रीकरणे च।१५०। प०वि०-चित्रीकरणे ७।१ च अव्ययपदम् । अनु०-लिङ् यच्चयत्रयोरिति चानुवर्तते। अन्वयः-यच्चयत्रयोर्धातोर्लिङ् चित्रीकरणे च। अर्थ:-यच्चयत्रयो: शब्दयोरुपपदयोर्धातो: परो लिङ् प्रत्ययो भवति, चित्रीकरणे च गम्यमाने। उदा०- (यच्च) यच्च तत्रभवान् शूद्रं न याजयेद् आश्चर्यमेतत् । (यत्र) यत्र तत्रभवान् शूद्रं न याजयेद् आश्चर्यमेतद् । भूते काले क्रियातिपत्तौ सत्यां वा लुङ् प्रत्ययो भवति । यच्च/यत्र तत्रभवान् शूद्रं नायाजयिष्यद्, याजयेद् वा आश्चर्यमेतत् । । भविष्यति काले क्रियातिपत्तौ सत्यां तु नित्यं लुङ् प्रत्ययो भवति । यच्च/यत्र तत्रभवान् शूद्रं नायाजयिष्यत्, आश्चर्यमेतत् । आर्यभाषा-अर्थ-(यच्चयत्रयोः) यच्च और यत्र शब्द उपपद होने पर (धातो:) धातु से परे (लिङ्) प्रत्यय होता है (चित्रीकरणे) यदि वहां आश्चर्य अर्थ की (च) भी प्रतीति हो। उदा०- (यच्च) यच्च तत्रभवान् शूद्रं न याजयेद् आश्चर्यमेतत् । और जो आप शूद्र को यज्ञ नहीं कराते हो/कराया/कराओगे, यह आश्चर्य की बात है। (यत्र) यत्र तत्रभवान् शूद्रं न याजयेद् आश्चर्यमेतत् । जहां आप शूद्र को यज्ञ नहीं कराते हो/कराया/कराओगे, यह आश्चर्य की बात है। भूतकाल में क्रिया की असिद्धि होने पर विकल्प से लड़ प्रत्यय होता है। यच्च/यत्र तत्रभवान् शूद्रं नायाजयिष्यद् न याजयेद् वा, आश्चर्यमेतत् । जो कि/और जो/जहां आपने शूद्र को यज्ञ नहीं कराया, यह आश्चर्य की बात है। भविष्यत्काल में क्रिया की असिद्धि होने पर तो नित्य लड़ प्रत्यय होता है। यच्च/यत्र तत्रभवान् शूद्रं नायाजयिष्यत् आश्चर्यमेतत् । और जो/जहां आप शूद्र को यज्ञ नहीं कराओगे यह आश्चर्य की बात है। सिद्धि-याजयेत्/अयाजयिष्यत् । पूर्ववत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy