SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४२३ तृतीयाध्यायस्य तृतीयः पादः लिङ् (कालत्रये) (३७) गर्हायां च।१४६। प०वि०-गर्हायाम् ७१ च अव्ययपदम्। अनु०-अनक्लृप्त्यर्मषयोरिति निवृत्तम्। लिङ् यच्चयत्रयोरिति चानुवर्तते। अन्वय:-यच्चयत्रयोर्धातोर्लिङ् गर्दायां च । अर्थ:-यच्चयत्रयो: शब्दयोरुपपदयोर्धातो: परो लिङ् प्रत्ययो भवति, गर्हायां च गम्यमानायाम् । गर्दा निन्दा। उदा०- (यच्च) यच्च तत्रभवान् शूद्रं न याजयेद् गर्हामहे, अन्याय्यमेतत्। (यत्र) यत्र तत्रभवान् शूद्रं न याजयेद् गर्हामहे, अन्याय्यमेतत्। भूते काले क्रियातिपत्तौ सत्यां वा लुङ् प्रत्ययो भवति । यच्च/यत्र तत्र भवान् शूद्रं नायजयिष्यद्, याजयेद् वा। भविष्यति काले क्रियातिपत्तौ सत्यां तु नित्यं लुङ् प्रत्ययो भवति । यच्च/यत्र तत्र भवान् शूद्रं नायाजयिष्यत् । आर्यभाषा-अर्थ-(यच्चयत्रयो:) यच्च और यत्र शब्द उपपद होने पर (धातो:) धातु से परे (लिङ्) लिङ् प्रत्यय होता है (गायाम्) यदि वहां निन्दा अर्थ की (च) भी प्रतीति हो। उदा०-(यच्च) यच्च तत्रभवान् शूद्रं न याजयेद् गर्हामहे, अन्यायमेतत् । और जो कि आप शूद्र को यज्ञ नहीं कराते हो/कराया/कराओगे, हम आपकी निन्दा करते हैं. यह अन्याय है। (यत्र) यत्र तत्रभवान् शूद्रं न याजयेद् गर्हामहे, अन्याय्यमेतत् । जहां आप शूद्र को यज्ञ नहीं कराते हो/कराया/कराओगे, हम आपकी निन्दा करते हैं, यह अन्याय है। भूतकाल में क्रिया की असिद्धि होने पर विकल्प से लड् प्रत्यय होता है। यच्च/तत्र तत्रभवान् शूद्रं नायाजयिष्यद्, न याजयेद् वा/गर्हामहे अन्याय्यमेतत। और जो/जहां आपने शूद्र को यज्ञ नहीं कराया हम आपकी निन्दा करते हैं, यह अन्याय है। भविष्यत्काल में क्रिया की असिद्धि होने पर तो लङ् प्रत्यय होता है। यच्च/यत्र तत्रभवान् शूद्रं नायाजयिष्यत, गर्हामहे, अन्याय्यमेतत् । और जो/जहां आप शूद्र को यज्ञ नहीं कराओगे, हम आपकी निन्दा करते हैं, यह अन्याय है। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy