________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
यथेमां वाचं कल्याणीमावदानि जनेभ्यः ।
ब्रह्मराजन्याभ्यां शूद्राय चार्याय च स्वाय चारणाय ।। (यजु० २६ । २ ) अर्थ-ईश्वर आज्ञा देता है कि हे मनुष्यो ! जिस प्रकार मैं तुमको चारों वेदों का उपदेश करता हूं, उसी प्रकार से तुम भी उनको पढ़के मनुष्यों को पढ़ाया और सुनाया करो। क्योंकि यह चारों वेदरूप वाणी सबका कल्याण करनेवाली है। वेदाधिकार जैसे ब्राह्मण के लिये है, वैसा ही क्षत्रिय, वैश्य, शूद्र, पुत्र, भृत्य और अतिशूद्र के लिये भी बराबर है। (महर्षि दयानन्द-: -ऋग्वेदादिभाष्यभूमिका) सिद्धि-(१) याजयति। यहां णिजन्त 'यज देवपूजासंगतिकरणदानेषु' (भ्वा० उ० ) धातु से इस सूत्र से अर्थ में लट् प्रत्यय है।
४१४
लिङ् + लट् ( कालत्रये ) -
(३१) विभाषा कथमि लिङ् च । १४३ |
प०वि०-विभाषा १।१ कथमि ७ । १ लिङ् १ । १ च अव्ययपदम् । अनु० - गर्हायां, लट् इति चानुवर्तते ।
अन्वयः - कथमि धातोर्लिङ् लट् च गर्हायाम् ।
अर्थ :- कथं- शब्दे उपपदे धातोः परो विकल्पेन लिङ् लट् च प्रत्ययो गयां गम्यमानायाम् ।
भवति,
अत्र यथास्वं कालविषये विहितानां प्रत्ययानामबाधनार्थं विभाषा ग्रहणं क्रियते, तेन यथाप्राप्तं प्रत्यया भवन्ति ।
उदा०- (लिङ्) कथं नाम तत्रभवान् शूद्रं न याजयेत् । (लट्) कथं नाम तत्रभवान् शूद्रं न याजयति । यथाप्राप्तम्- (लृट्) कथं नाम तत्रभवान् शूद्रं न याजयिष्यति। (लुट् ) कथं नाम तत्रभवान् शूद्रं न याजयिता । (लुङ्) कथं नाम तत्रभवान् शूद्रं नायीयजत् । (लङ्) कथं गम तत्रभवान् शूद्रं नायाजयत् । ( लिट् ) कथं नाम तत्रभवान् शूद्रं न
याजयाञ्चकार ।
अत्र लिनिमित्तमस्तीति भूते काले क्रियातिपत्तौ वा लृङ् प्रत्ययो भवति-कथं नाम तत्रभवान् शूद्रं नायाजयिष्यत्, न याजयेद् वा । भविष्यति काले तु नित्यं लृङ् एव भवति कथं नाम तत्रभवान् शूद्रं नायाजयिष्यत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org