SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४१० पाणिनीय-अष्टाध्यायी-प्रवचनम् __ आर्यभाषा-अर्थ-(भविष्यति) भविष्यत्काल में (मर्यादावचने) मर्यादा के कथन में (परस्मिन्) उधर के (कालविभागे) कालविभाग में (धातो:) धातु से परे (विभाषा) विकल्प से (अनद्यतनवत्) अनद्यतनकाल में विहित प्रत्ययविधि होती है, यदि वह कालविभाग (अनहोरात्राणाम्) अहोरात्रसम्बन्धी न हो। उदा०-योऽयं संवत्सर आगामी, तत्र यत् परमाग्रहायण्याः, तत्र युक्ता अध्येष्यामहे, अध्येतास्महे वा, तत्र सक्तन् पास्यामः, पातास्मो वा। जो यह संवत्सर आनेवाला है, उसमें जो आग्रहायणी (मार्गशीर्षी पौर्णमासी) का उधर का भाग है, उसमें हम लगकर पढ़ेंगे, उसमें सत्तू पीयेंगे। सिद्धि-(१) अध्येष्यामहे । यहां अधि' उपसर्गपूर्वक 'इङ् अध्ययने (अदा०आ०) धातु से पूर्ववत् लुट्' प्रत्यय है। (२) अध्येतास्महे । यहां पूवोक्त इङ्' धातु से विकल्प पक्ष में 'अनद्यतने लुट् (३।३।१५) से 'लुट्' प्रत्यय है। (३) पास्यामः । यहां 'पा पाने' (भ्वा०प०) धातु से लृट् शेषे च' (३।३।१३) से 'लट्' प्रत्यय है। (४) पातास्मः। यहां पूर्वोक्त 'पा' धातु से विकल्प पक्ष में 'अनद्यतने लुट् (३।३।१५) से लुट्' प्रत्यय है। लुङ् (भविष्यति).. (२७) लिनिमित्ते लुङ् क्रियातिपत्तौ ।१३६ । प०वि०-लिनिमित्ते ७१ लुङ् १।१ क्रियातिपत्तौ ७।१ । स०-लिङो निमित्तमिति लिनिमित्तम्, तस्मिन्-लिनिमित्ते (षष्ठीतत्पुरुष:)। क्रियाया अतिपत्तिरिति क्रियातिपत्तिः, तस्याम्-क्रियातिपत्तौ (षष्ठीतत्पुरुषः)। अनु०-'भविष्यति' इत्यनुवर्तते। अन्वय:-भविष्यति लिनिमित्ते क्रियातिपत्तौ धातोर्लुङ । अर्थ:-भविष्यति काले लिनिमित्ते क्रियातिपत्तौ च सत्यां धातो: परो लुङ् प्रत्ययो भवति। उदा०-भवान् दक्षिणेन चेदाऽऽयास्यत्, न शकटं पर्याभविष्यत् । अभोक्ष्यत भवान् घृतेन यदि मत्समीपमागमिष्यत्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003297
Book TitlePaniniya Ashtadhyayi Pravachanam Part 02
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1997
Total Pages590
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy